SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -181 : १८.३ ] धवलवज्जा १८. धवलवज्जा [धवलपद्धतिः] 179) संचुण्णियथोरजुयप्पहारसंजणियगरुयकिणसोहो। धवलस्स महाभरकडणाइ कंधो च्चिय कहेइ ॥१॥ 100) अह मरइ धुरालग्गो संचुण्णियसंधिबंधणो धवलो। न हु पामरस्स विठुरे आरापरिघट्टणं सहइ ॥२॥ 181) अह तोडइ नियकंधं अह कडाइ गुरुभरम्मि दुब्योज्झ । धवलो धुरम्मि जुत्तो न सहइ उच्चारियं हक्कं ॥३॥ कस्यचित् सुभटस्योरसि निषण्णा वदनं चुम्बति । किंविशिष्टस्य । रुधिरमेव कुंकुमं तेन विलिप्ताङ्गस्य । वरकामिनीव । यथा वरकामिनी कुंकुमविलिप्ताङ्गस्य स्वकमितुः कामार्ता वदनं चुम्बति । अयं भावः । शस्त्रखण्डितशरीरस्रुतास्रप्लावितमुखवक्षःस्थलं सुभटमवलोक्य शगाली रुधिरमांसलौल्यात् तदुपरि निपपात। अतोऽनुमीयते (? अत उपमीयते) वरकामिन्या सहेति ।। १७८ ।। ____179) [ संचूर्णितपृथुयुगप्रहारसंजनितगुरुककिणशोभः। धवलस्य महाभरकर्षणानि स्कन्ध एव कथयति ।।] धवलस्य महाभराकर्षणानि स्कन्ध एव कथयति । किंविशिष्टः । संचूर्णितदीर्घयुगप्रहारसंजनितगुरुकिणशोभः। संचूर्णितश्चासौ विस्तीर्णयुगप्रहारसंजनितगुरुकिणशोभश्चति कर्मधारयः ।। १७९॥ 180) [अथ म्रियते धुरालग्नः संचूर्णितसन्धिबन्धनो धवलः । न खलु पामरस्य विधुर आरापरिघट्टनं सहते ॥ ] अथ म्रियते धुरालग्नः संचूर्णितसन्धिबन्धनः । न खलु विधुरे पामरस्य आरापरिघट्टनं सहते धवलः ककुमान् ॥ १८० ।। 181) [अथ त्रोटयति निजस्कन्धमथ कर्षति गुरुभरे दुर्वाह्यम् । 'धवलो धुरि युक्तो न सहत उच्चारितं प्रेरणम् ॥ ] अथ त्रोटयति निजस्कन्धम् , अथ कर्षति गुरुभरे दुर्वाह्य वस्तु । धवलो धुरि युक्तो न सहत उच्चारितं प्रेरणम् ॥ १८१ ॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy