SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वजालग्गं 146) संकुयइ संकुयंते वियसइ वियसंतयम्भि सूरम्मि । सिसिरे रोरकुडुंब पंकयलीलं समुव्व ॥ ९ ॥ [146 : १४ १५. पहुवज्जा [ प्रभुपद्धतिः ] 147 ) छज्जइ पहुस्स ललियं पियाइ माणो खमा समत्थस्स । जाणतस् य भणियं मोणं च अयाणमाणस्स ॥ १ ॥ 148) सच्छं बोलिज्जर किज्जा जं नियमणस्स पडिहाइ । अजसस्स न बीहिजइ पहुत्तणं तेण रमणिज्जं ॥२॥ 149) जम्मदिणे थणणिवडणभएण दिज्जति धाइउच्छंगे । पहुणो जंनीयरया मन्ने तं खीरमाहप्पं ॥ ३ ॥ 146) [ संकुचति संकुचति विकसति विकसति सूर्ये । शिशिरे दरिद्रकुटुम्बं पङ्कजलीलां समुद्रहति ।। ] शिशिरे दरिद्रकुटुम्बं पङ्कजलीलां कमलसादृश्यं समुद्रहति । सूर्ये संकुचति सति अस्तमयमाने संकुचति । विकसति उद्गच्छति सूर्ये विकसति विकाशं लभते । हस्तपादं प्रसारयति शीताभावात् । कमलमपि संकुचति मुकुलीभवति, विकसति तस्मिन् विकसति पुष्यतीत्यर्थः ।। १४६ ।। । 147 ) [ राजते प्रभोर्ललितं प्रियाया मानः क्षमा समर्थस्य । जानतश्च भणितं मौनं चाजानतः ।। ] प्रभोर्ललितं क्रीडितं शोभते I प्रियाया मानः क्षमा समर्थस्य । जानतो भणितमजानतो मौनम् । "छज्जइ" इति सर्वत्र सम्बध्यते ।। १४७ ॥ 148) [ स्वच्छन्दं कथ्यते क्रियते यन्निजमनसः प्रतिभाति । अयशसो न भीयते प्रभुत्वं तेन रमणीयम् ।। ] प्रभुत्वं तेन हेतुना रमणीयं मनोऽभीष्टम् । कथम् । स्वच्छन्दमुच्यते सेवकानां गाल्यादिकं क्रियते । यनिज मनसः प्रतिभाति अयुक्तकरणमेव । यदयशस्तस्मान्न भीयते || १४८ ॥ For Private And Personal Use Only (149) [ जन्मदिने स्तन निपतनभयेन दीयन्ते धात्र्युत्सङ्गे । प्रभवो यन्नीचरता मन्ये तत्क्षीरमाहात्म्यम् ।। ] प्रभवो यन्नीचरतास्तन्मन्ये क्षीरमाहात्म्यं स्तन्यकारणम् । कथमेवम् । यतः प्रभवो जन्मदिवसे तन्मातुः स्तननिपतनभयेन धात्री उपमाता तदुत्सङ्गे दीयन्ते । ये किल राज
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy