SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५ -129 : ११.४] विहिवजा १२. विहिवना [ विधिपद्धतिः] 126) खंडिजइ विहिणा ससहरो वि सूरस्स होइ अस्थमणं। हा दिव्वपरिणईए कवलिज्जइ को न कालेणं ॥१॥ 127) को एत्थ सया सुहिओ कस्स व लच्छी विराइ पेम्माई। कस्स व न होइ खलणं भण को हुन खंडिओ विहिणा ॥२॥ 128) उन्नय नीया नीया वि उन्नया हंति तक्खण ञ्चेव। विहिपरिणामियकज्ज हरिहरबम्हा न याति ॥३॥ 129) विहिणा जं चिय लिहियं नलाडवट्टीइ तेण दइवेण । पच्छा सो वि पसन्नो अन्नह करिउं न हु समत्थो॥४॥ vvvvvvvv... 126) [ खण्डयते विधिना शशधरोऽपि सूर्यस्य भवत्यस्तमनम् । हा दैवपरिणत्या कवली क्रियते को न कालेन ॥] विधिना पुराकृतकर्मणा शशधरोऽपि खण्ड्यते, सूर्यस्य भवत्यस्तमनम् । हा खेदे । दैवपरिणत्या को न कालेन कवलीक्रियते । आस्तां तावन्मनुष्यादिः। यत्र सर्वकार्यसमर्थयो'दिन निशाकरयोरेवं विधो भवति विवर्तस्तत्र का कथा पुरुषादेः ॥ १२६ ॥ 127) [ कोऽत्र सदा सुखितः कस्य वा लक्ष्मीः स्थिराणि प्रेमाणि । कस्य वा न भवति स्खलनं भण कः खल न खण्डितो विधिना || ] कोऽत्र जगति सदा सुखितः । कस्य लक्ष्मीः स्थिरा, कस्य प्रेमाणि स्थिराणि । कस्य वा स्खलनं न भवति । भण कः खलु विधिना न खण्डितः।।१२७।। ___128) [उन्नता नीचा नीचा अप्युन्नता भवन्ति तत्क्षणादेव । विधिपरिणामितकार्य हरिहरब्रह्माणो न जानन्ति || ] उन्नता ये नीचा भवन्ति ते तत्क्षणादेव, नीचाश्चोन्नताः । विधिपरिणामितकार्य हरिहरब्रह्माणोऽपि न जानन्ति ।। १२८ ॥ ___129) [विधिना यदेव लिखितं ललाटपट्टे तेन दैवेन । पश्चात्सोऽपि प्रसन्नोऽन्यथा कर्तुं न खलु समर्थः ।।] तेन दैवेन विधिना ललाटपट्ट्यां यल्लिखितं पश्चात्सोऽपि कथमप्याराधनेन प्रसन्नः सन् , अन्यथाकर्तुं न समर्थस्तल्लिखितम् ।। १२९ ।। For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy