________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pavenwegweza queggenwegwerpuerpengargavene // वैशाखमाहात्म्य अध्याय 1 // थारुद्रोरत्नानांकौस्तुभोयथा // मासानांधर्महेतूनांवैशाखश्चोत्तमस्तथा॥१४॥ नानेनसदृशोलोकेविष्णप्रीतिविधायकः // वैशाखस्नाननिरतेमेषेप्रातर्भगोद-ह ये // 15 // लक्ष्मीसहायोभगवान्प्रीतितस्मिन्करोत्यलम् // जंतूनांप्रीणशा नयद्वदन्नेनैवहिजायते // 16 // तद्वैशाखस्नानेनविष्णुःप्रीणात्यसंशयः॥ वैशाखस्नाननिरतानजनानदृष्टाऽनुमोदते // 17 // तावताऽपिविमक्ताघोविअष्णुलोकेमहीयते // सकृत्स्नाखामेषसंस्थेसूर्येप्रातःकृताह्निकः // 18 // महा- IS शपापैर्विनिर्मुक्तोविष्णोःसायुज्यमाप्नुयात् // स्नानार्थमासिवैशाखेपदमेकंचलेसद्यदि // 19 // सोऽश्वमेधायुतानांचफलंप्राप्नोत्यसंशयः // अथवाकटचित्त सूर्योदये / 2 संतोषः। 3 कुटे परमात्माने चित्तं यस्यैयंभूतः सन् / wnान्टामाटात For Private and Personal Use Only