SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir ताहरिणी: / रजतमुवर्णसौसमय्यः सूच्यः / युजः सहयोजनाः / युज्यन्तेकर्मभिः सीमालक्षणेः / EN याः ता: अश्वस्यवाजिन: वेजनवत: त्वचिरीमसु / सीमा. सिमाशब्दः सौमपर्यायोमर्यादावचनः सीमानकुर्वाणा: शमान्तुहवि: कुर्वन्त शमान्तीः हविष्कुर्वाणा: अश्वम् / / 37 // कुविदङ्गे तिव्याख्यासीमावोवज्ज्यन्तुकर्मभि // अवस्यवाजिनस्वुचिसिमाशम्म्य न्तुशम्म्यन्ती // 37 // कुविदङ्ग // यवमन्तीयवञ्चुियथादान्त्यनु पूर्वब्बियूयं // दुहेहेषाऋणुहिभोजनानियेबुर्हिषोनम ऽउक्तिस्वर्ज न्ति // 38 // [8] कस्वा // कस्त्वाच्यतिकस्वाब्विास्तिकस्तुगाचा तम् // 38 // (1) अखम्बिशास्ति अनुवाकेनशडचेन / तत्राद्यागायत्री पराअनुष्ट भः / कस्त्वा / के क: प्रजापतिः त्वाम् आच्छाति / छोछेदने / आछिनति / त्वचः / कश्चप्रजापतिःत्वा विशा 1 का० अश्वं विशास्तानुवाकेन कस्त्वाच्यतोति। षडुचेनानुवाकेनाश्वं विशास्ति अश्वोदरं पाटयति मेदस उद्दरणाय __वपाया प्रभावात् उदरमध्यस्थं स्तवान कृताभं धनं श्वेतं मांस मेद इति सूत्रार्थः / For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy