SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir __ (1) हिरण्यगर्भः सम् / महिम्न: (2' पुरोरुक् / व्याख्यातम् // 1 // उपयामगृहीतोसि / प्रजा. * हिरगण्यगुर्भसमवर्तताग्नेभूतमीजात पतिरेकऽआसीत् // / साधारपृथिवीन्द्यामुतेमाङ्गस्मैदेवायहविषाविधेम // 1 // उपया मगृहीतोसि // प्रजाप॑तयेत्त्वाजुष्टङ्गह्लाम्म्युषयोनुिसूयस्तेमहि पतयेत्वा जुष्टमभिरुचितं गृह्णामि / सादयति / (3) एषतेतव योनि: स्थानं सूर्यस्तवमहिमा / (1) द्वाविंगे होममन्त्रास्त्रयोविंशेध्याये शिष्टं कर्मोच्यते। (2) का. प्रातरकथ्यो महिमानौ गृह्वाति सौवर्णन पूर्वठ. हिरण्यगर्भ इति। प्रातहितोयेऽहनि उक्थ्यसंस्थमहर्भ वति तत्र महिमसंज्ञो हौ ग्रहो ग्रहाति आगन्तुत्वादाग्रयणोकथ्य योर्मध्ये तो यहाति अन्तरायणोकथयावागन्तुस्थानं ग्रहाणामिति वचनात् योर्मध्ये पूर्व महिमानं सौवर्णनोलूखलेन गृहाति। (3) का. एष ते योनिरिति ग्रहसादनम् / एष ते योनिः स्थानं ते तव महिमा शक्ति: सूर्यः दीपस्त्र व प्रभा। * हिरण्यगर्भो यःप्राणतोद्दिको युञ्जन्यष्टौ वायुष्वा पञ्च प्राणाय तिन उत्मकथ्या हादशगायत्रीकस्त्वाषट्को कः विदष्टी काविहग सुभूः स्वयम्भूस्तिम एकादश पञ्चषष्टिः / For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy