SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir www.kobatirth.org इति सुखनाम / सुखरूपोसि अर्वासि / ऋगतावस्यार्वा / सप्तिरसिसरणोसि / बाज्यसिबेजनवा नसि / बषासेक्तासि / नृमणासि / नृणांमनुष्याणां यवमन: सन्मणाः। ययुर्नामासिययुः एबनामात्वमसि / ययुर्यानशीलः / शिशु मासि शिशः एवं नामात्वमसि / शंशनीॐ योभवसि / अपारमार्थिकोवानामशब्दः / यस्त्वमेवं प्रभावः तन्त्वांब्रवीमि / आदित्यानांपत्वा वृषासिनुमाऽअसि // ययु मासुिशिशु स्यादित्यानाम्पत्त्वा विहिदेवाऽआशापालाऽएतन्दुवेभ्योरखुम्मेधायुप्पोक्षित रक्षतुह रन्तिरिहर्रमतामिहतिरिहखतिहखाहाँ // 16 // [2] काय विहि / पत्वापतनमार्गेण / येनयथा आदित्यापतन्तिगच्छन्ति तमनुगच्छेत्यर्थः / रक्षिणोस्यादिशति / देवाआशापालाः / एतन्देबेभ्यः प्रोक्षितम् अश्वम् मेधाययज्ञायरक्षत / चतस्रोतोजहोति / अश्वउच्यते इहरन्ति: रमणम् दूहरमताम् इहधृतिः इहस्खधृतिः साधुधृति: / दृहयजे हेअश्वतवक्रीडादयइत्यर्थः // 16 // औद्मभणानिजुहोति / शिवम् For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy