SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsur Gyanmandir य० to वाचयति। यस्मात्तेजम्त्वमसि शुक्रञ्चाग्नेः / अग्निहवा अपोभिदव्यावित्युपक्रम्यतासुरेत:प्रा सिञ्चत्तहिरण्यमभवदितिश्रुतिः / अमृतञ्च अग्निप्रभवत्वात्दानेनामृतत्व प्रदानाच्च / हिरण्यदा अमृतत्वं भजन्तेइतिश्रुतिः। आयुषश्चपातागोपायिता। अतः त्वां प्रार्थये। आयुः मेममपाहि। यज्ञसमात्यर्थमायुः प्रार्थ्यते / रश नामादत्ते / (1) देवस्यत्वेतिव्याख्यातम् // 1 // इमामप्प्रेसर्व ऽपिखोर्बाहुभ्याम्यूष्मोहस्ताभ्यामादंदे // 1 // इमामगृभ्ण न्॥ इमामगृभ्णन्त्रशुनामृतस्यपूर्व आयुषिविदथेषुकुव्या // सा गुभणन् / त्रिष्टुब्रशनादेवत्या / यामिमाम्अगृहन् गृहीतवन्त:रशनान्दर्भमयीम्। ऋतम्य यज्ञस्य पूर्वप्रथमे आयुषि यज्ञारम्भेइत्यर्थः। केरशनामगृह्णन्नित्यताह / विदथेषुकव्या यज्ञेषुकवयः / विश्वस्रष्टारोवा आद्येस प्रजापति प्रभृतयः। एतेहिसृष्टिंयनादसृजन्त / सारशनान:अस्माकम् A (1) का. देवस्य त्वेति रशनामादाय ब्रह्मवश्व भन्तस्यामीतगह / 20 / 1 / 27 / देवस्य त्वं तादिसरमारपन्तीतान्तन मन्त्रण त्रयो दशारविदर्भमयों दिगुणामवबन्धनाथी रशनां रज्जु मादाय ब्रह्मन्नखमितगदि-तेन-राध्याप्तमितान्त मन्त्र ब्रह्माणं प्रताहेति मूनाथः / 465 For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy