SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir विकसतशकलैः परिश्रपयति / स्वाहामरुद्भिः परिश्रीयख / हेप्रवग्य यस्त्वं स्वाहाकारः तंत्वांवबौमि / मरुद्भिःरश्मिभिः यहा विशोवैमरत इतिश्रुतिः ताभि:परियौयस्व / कर्मणिय क् / आशीयस्व / मरुतस्त्वामाययत्त्वित्यर्थः / सुवर्णशतमानेनापिदधाति / दिव: दालो / कसा संस्पर्शनोरक्षसो महाबोर पाहिगोपाय / अथवा / दुबलोकसा संस्पर्शनकर्टन् देवान्त्व हेमहावीरपाहि / पवित्र राधुनोति / मधुमधुमधु / मधुप्रणो मधुसामान्यादुच्यते / साखाहामुरुद्धिापरिश्श्रीयस्वदिवस स्मृस्प्पिाहि॥मधुमधुमधु॥१३॥ गम्भौटुवानाम् // गर्भौटुवानापितामंतीनाम्पतिः प्रजानाम् // सर न्दुवोदेवेनसवित्रागंतुसम्सूर्यणरोचते // 14 // समुग्नि // समग्नि गानारसः तंमहावीरेथापयति // 13 // महावीरमुपतिष्ठते / गर्भोदेवानामित्यवकाशः तेनत्व-दी ष्टमन्तइत्यतःप्राक् / योग देवानाम गलातौलिगभः श्रादित्यान्मनामहावीरः / यच्च पितामतौनां गोपायिताबुद्दीनाम् / यच पतिरधिपतिःप्रजानाम् / यश्च / संदेवोदेवेनसविवागत / संगत / संगच्छते देव:प्रवर्य देवेनमवित्रामह / यश्च संरोचते धर्मसयेणसह एकीभूतः तंवयंस्तुमति वाक्यशेत्रः / / 14 / समग्निः / अनुष्ट प्वाहो। यश्च / संगतसंगच्छतेअग्निःधर्मःअग्निनासूर्याख्य For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy