SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir यतोय तः / यन्माद्यस्मात् दुश्चरितात् अपाकममोहसेचेष्टसे ततस्ततः नःअस्माकम् अभयहार। किञ्च / शन्नः सुखमस्माकम् कुरुप्रजाभ्य: अभ पन्नःपराभ्यःकुरु // 22 // इतउत्तरं यज षि * व्याख्यायन्ते अाअध्यायात् / तत्रसुमिवियानइति व्याख्यातम् // 23 // तच्चक्षुः / योयंमहावीरोबतायतासमोहसेतीनोऽअभयङ्करु // शन्नः कुरुप्प्रजाभ्योभयन्न पशुब्भ्यः // 22 // सुमिन्त्रि यानः // सुमित्रि यानुऽापुऽओषधयसन्तु दुर्मिचियास्तस्म्मैसन्तुयोसम्मान्हेष्टियञ्चञ्चुयन्हुिम्मः // 23 // तच्चक्षुः // तच्चक्षुई वहितम्पुरस्तांच्छुकत्रमुच्चरत्॥पश्येमशरदःशुत जोवेमशुरदःशुत शृणुयाम शुरदः शतम्प्रर्बवामशुरदःशुतमदीना स्माभिस्तुतः / तत् प्रादित्य रूपं चक्षुः / देवहितम् देवैर्निहितं स्थापितम् देवानांवाहितम् / पुरस्तात्प्राच्यांदिशि / शुक्र शुक्लम् असंमृष्टं पाप्मभिः / शोचिष्मदा / उच्चरत्उदितम् / तत्प्रसादाच्च / पये म शरदःशतम् / जौवेमशरदःशतम् / शृणुयाम शरदः शतम् / प्रबवामशरदःशतम् अस्खलि For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy