SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir जातवेदाः जातप्रज्ञान: देवेभ्य: हव्यहविःवहतु / प्रजानन् स्वमधिकारम् // 16 // वपांजुहोति / वहवपाम् / त्रिष्टुप् / वहप्रापय वपाम् हेजातवेदः पिटभ्यः / यत्रयस्मिन्प्रदेश एतान् पितॄन् वेत्यजानासि / निहितान् स्थापितान् पराकेपराक्रान्ते सुदूरेपि तस्याश्च यपायाः सकाशात् मेदसःकुल्यानद्यः निमृत्त्य / उपस्रवन्तु / तान्पितॄन प्रति / एषांचदातॄणाम सत्याअवितथाआशिषः संनम दुहेवायमितरोजातवेदादेवेभ्योहब्व्यबहतप्प्रजानन् // 16 // वह पाम्। वहब्बुपाञ्जातवेदः पिटम्योयनान्वेत्थुनिहितान्न्याके। मेटसह कुल्याऽउपतान्त्स्रवन्तुमुत्त्याऽएषामाशिघुडं सन्नमन्ताए / स्वाहा // 20 // स्योनाधिविनोभवानृक्षुरानिवेशनी। बच्छानुशर्मस न्ताम्प्रवीभवन्तु / स्वाहेतियजुः // 20 / स्थोनापृथिवि / पार्थिवीगायत्री / स्थोनासुखरूपा हपृथिविन:अस्माकम्भव / अनृक्षराच नृक्षरःकण्टक: अनृक्षराअकण्टका। निवेशनीच / साधुप्रतिछाना / किञ्च / यच्छानःप्रयच्छच न:अस्माकम् शर्मशरणम् सा था:सर्वतःपृथुः / अपनःशो 168. For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy