SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir आदित्याश्च / उपरिम्पृशम् उपरिस्थितःस्पृशतौति उपरिम्पृक् आधिपत्य वस्थितः पादेनस्पृशतीति उपरिस्पृक्तं उपरिस्पृशम् माम् उगच / चेत्तारंज्ञातारंचन यस्य / अधिराजम् अधिपतिमीश्वरंच अक्रन् कृतवन्तःकुर्वन्तु वा / 46 // अानासत्या / आश्विनौजगती। आयातम् आगच्छतम हेनासत्यावखिनौ / विभिरेकादशे:जयत्विं गनिदेवैः सहितौभूत्वा। तदुक्तम् / अष्टौबसवइत्यादि / दूहमधुपेयम् / ग्ग्रञ्चेारमधिगजमैक्क्रन्॥४६॥ आसत्त्या // चिभिरैकादशैरि हढेवेभिर्खातम्मधुपेय॑मशिश्वना॥ प्रायुस्तारिष्टुन्नौरप७िसिमक्ष सेतुन्देषोभवतन्सचामा // 47 // एषः // एषस्तोमोमरुतऽहु / मधुःसोमःसोमपानम्प्रति / एत्य च / प्रायुस्तारिष्टम् / प्रतारिष्टं प्रवइयतम् श्रायुः / नोरपांसिमक्षतम् / मृजूष्शड्डौ / रपःपापमुच्यते / निर्मक्षतम् / निःशोधयतम नाशयतम / रपांसिपापानि / सेधतं देषः / विधुगत्याम् / गमयतम् दौर्भाग्यम् भवतंच / सचा भुवा सहभुवौ सर्वकार्येषुसंयुक्तौ // 47 // एषवः / मारुतौबिष्टुप् / हेमरुतः एषस्तामः व: युष्माकम् For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy