SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir यश्च वयुनेप्रत्ताने कर्तव्येअजनिष्टजात: तमग्निम् / उतानायाम् अरण्याम्ञवभर / अवाचीनंहर। चिकित्वान्जानानः अरण्यावीर्यमितिशेषः। किन्तदीर्यमितिचेत् / सद्यः प्रवीताषणंजजान। सद्यएवप्रवीताकामितासती वृषणंवर्षितारंसेक्तारं युबानसर्वकर्मक्षमंजनयतीति // 14 // इडयास्त्वा / इडया:पृथिव्याः त्वाम् / पदेदेवयजनाख्थे / वयम्नाभानाभौ पृथिव्याअधि / उतरनिष्ट // 14 // इडायास्वा॥ पुटेश्यन्नााथिव्याऽअधि। जातवेदो निधोमबग्नेहुन्न्यायुब्बोढवे // 15 // प्रम॑न्न्महे // शवमानायंशु षाङ्गषङ्गिर्वणसेऽअङ्गिरस्वत्॥ सुवृक्तिभिस्तुतऽग्मुियाया! वेद्य / नाभिकाभवति तद्दिषयमेतत् / हेजातवेदः जातप्रज्ञान निधीमहिस्थापयामः / हेअग्ने हयायवोढवे हविषोवहनाय // 15 // प्रमन्महे / चतस्रऐन्यस्त्रिष्टुभः / प्रमन्महप्रजानीमः / शबसानाय / वलमाविष्कुर्वते / शूषवलम् / आऑषम्आघोषंस्तोमम् / गिर्वणसेदेवाय / कथमिव / अङ्गिरखत् / अङ्गिरसातुल्पमनानायच / सुवक्तिभिःस्तुवते / सुबक्ताभिःशो भनाभिः For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy