SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir यःशुक्रः सोमःतम् अथामिप्रापयामितेतव // 85 // इन्द्रबायूसुसंदृशा। इन्द्रवायू / सुसंहशा / सुतरांसम्यग्दर्शनीयौ / मुहवा / स्वाह्वानौच / इहवामहे श्रावधामः / तथाचाह्वयामः / यथा2 येनप्रकारेण नःअस्माकम् सर्वत्सर्वएवजनः / अनमौव:अमौवाव्याधिसहितः / सङ्गमेइन्द्रवायुसंगतौ। मुमनाशोभनमनस्कः / असत्भूयात् // 86 // ऋगित्था। टतौय:पादः प्रथमव्या न्त: पुवित्वंपरिश्रोणानीयशुकोऽअयामिते // 85 // इन्द्रवायू / / . सुसुन्दृशा // सुहबेहहवामहे // यर्थानु सव इज्जनौनमीव) मुङ्ग मैसुमनाऽअसत् // 86 // धगुित्था ॥समर्त्यः शशुमेदेवातये॥ योनूनम्मित्वावरुणावुभिष्टयऽआचुक्क्रहुव्यातये // 87 // आयो / , ख्यायतेयच्छब्दयोगात् / यःमय:नून निश्चयेन मित्रावरुणौअभिष्टयेस्वाभिष्टप्राप्तये / आचक्र से5 तेहव्यदातये हविषो दानाय / समय : धक्सद्दियुक्तः इत्था / इत्थमित्यभिनयेन दर्श* यति / शशमे। शाम्यतियमनियमजोभवति / देवतातये। देवानांकर्मदेवताति: तस्यै। यताये त्यर्थः // 87 // आयातम् / आगच्छतम् उपभूषतम् अलंकुरुतंचयतम् / मध्वः मधुरूपस्य शिवम् 647 For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy