SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsun Gyanmandir श्रावतमानः पुनःपुनर्ममणकुर्वन् / कृष्ण नरजसा रात्रिलक्षणेनसह / निवेशयन, स्वेषुम्वेषुप्रदेशेषुस्थापयन असतंदेवादिकम मत्यंचमनुष्यादिकंच / हिरण्ययेनहिरगमयेन सवितारथेन / प्रादेवोयाति आयाति देवः दानादिगुणयुक्तः / भुवनानिभूतजातानिपश्यन कानिकानिसा धुकुर्वन्ति कानिकानिवा असाध्विति / स्वरूपानुवादः // 43 // प्रवारजे / विष्ट प / वैश्व। देवस्तुति: चतुर्थेहनि सर्वमेधेवैश्वदेव्यः पुरोरुच: / प्रवाटले प्रजाते प्रच्छिदाते / सुप्रयाः आकृष्णणेनं ॥आकृष्णणेनुरज॑सावर्त्तमानोनिवेशयन्नुमृतुम्मत्य॑ञ्च॥ हिरगण्ययेनसवितारथेनाटेवोतिभुवनानिपश्यन् // 43 // [ 1 ] ई प्रोबजे // सुप्प्रयाबर्हि रेषामाविशप्पतौवीरिटऽइयाते॥ विशा मुप्रयाण सुगमनम वहि: एषाम् येषामितिसर्वनामव्यतायः / येषांयजमानानाम् / पाइयाते श्रागच्छतम् अश्विनौ / कथमिव / विश्पतौइव / सर्वमापतौइव वौरिटशब्दोगणवचनः / यथाविशामनुषयाणां पतौराजानो विशांमनुषयां गण अवस्थितौ कस्मिन्काले / अक्तोः रानवाः अवसाने / उपस:ोगमनकाले / पूर्वहूतीपूर्वस्मिन आह्वानकाले / किञ्च वायुः नियु For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy