SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir द्यागच्छ हेअग्नेवमुभिः मजोषाः सहप्रीतिः / यश्चत्वांदेवानां होतासि हेयव महन्सएतान्देके वानाहूय यक्षियज / इषित: प्रेषित: अधीष्टोवा / यजीयान यष्टुतरःसन // 28 // प्राची नवर्हिः प्राचीम्पागग्रं दृज्यतेप्रस्तीर्यते / किंस्खमनीषयानेत्याह / प्रदिशा / प्रदिशब्देन शुतिवाक्यमभिधीयते / प्रागग्रंवर्हिस्तणातीति / पृथिव्यावस्तोरस्या: / अस्याः पृथिव्याः / वेदेः / सुजोषाः // त्वन्देवानामसियह होतासऽएतान्यक्षीषितोयौं / - यान् // 28 // प्राचीनम्बर्हिः प्ादिशांपृथिव्यावस्तोरस्थाज्य / - तुऽअग्ग्रेऽअन्नाम्॥ व्यं प्रथतेवितुरंब्ब योदे॒वेभ्योऽअदितयेन्यो / नम् // 26 // व्यर्चस्वतोरुर्बिया विश्रंयन्ताम्पतिभ्योनजनय का की वस्तोः वसनायाच्छादनाय / अग्रे अन्हाम् पूर्वान्हेदिवसानाम् / सहियागकालः प्रशस्त: / तत् बज्यमान वर्हिः विउप्रथतिविप्रथतिविविधमाच्छादयति / उकार:पादपुरणः / वितरमतितराम् वरीय: वरतरमुरुतरंवा / किंकारगमपेक्ष्य व्युप्रथतेइत्यताह / देवेभ्यश्च अदितयेचसोन सुखम्कत मितिशेष: / / 28 / व्यचस्वतीः / यत्तगृहदारोभिधयाः / अत्रच प्रथमोई: परोक्षक For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy