SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsur Gyanmandir ऋतावृतौ कालेकाले पाथःअन्न भूत्वा / कथंदेवलोकमजानन्नदेवान्प्रतियायादित्यताह / वनस्पति:देवलोकंप्रजानन् अश्वस्यदर्शयखितिशेषः / अग्निनाच तम्मित्वेण हव्याहवींषि स्वदितानिसृष्टीकृतानि वक्षत्वहतुदेवान्प्रति // 10 // प्रजापतेस्तपसा / यस्त्वं पूजास्तपसा वावृधा नःवईमान: सद्योजात: अरण्योःशकासाद्दुत्पन्नःदधिषेधारयसि यन्नं हेअग्ने / तंत्वांबवीमि / बनस्प्पतिर्देवलोकम्प्रजानन्त्रुग्निाहव्यास्वदितानिव्वक्षत् // 10 // प्रजाप॑तुस्तप॑सा // बाबधान सद्योजातोदधिषेयुज्जमग्ने॥स्वाहा तनहुविर्षापुरोगायाहिसाड्याहुविरदन्तुटु वा // 11 // [11] व दक्क्रन्द // प्प्रथमञ्जायमानऽयन्त्स'मुद्दादुतवापुरॊषात् // श्येन। स्वाहाकृतेनहविषा / स्वाहाकारोपलक्षित नहविषा पुरोगा:पुरोगामीसन् / याहिसाधना साधुशब्दविभत्यर्थेड्यादेशेटिलोपः / साधुहविःअदन्तुदेवाः // 11 // यदक्रन्दः / त्रयोदशत्रिष्टुभोवाभिष्टवोहोतुः। यत्यदा अक्रन्दः द्वेषाशब्दमकार्षीः। प्रथमञ्जायमान: यच्चउद्यन् उद्गछन् समुद्रात्अन्तरिक्षलोकात् पार्थिवाहासमुद्रात् / उतवाअपिच पुरीषात्अन्यस्माज्जलसंघात्पशोर्वा / For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy