SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir टुहेदोग्धि / इंट्रियञ्चइंद्रार्थम् / ताञ्चदैव्याहोतायजतु | अश्विसरस्वतीद्राश्च दैयेनहोवे जामानाः पयःप्रभृतीनि व्यन्तु त्वमपि हेमनुष्य होतराजासत्र यज // 36 // होतायक्षत्तिस्रोदेवीः / होतायजतु तिस्रोदेवीः वक्ष्यमाण: / नभेषजम् त्रयस्त्रिधातवीपसः / नकारस्ममुच्चयार्थीयोभिनक्रमः / भेषजञ्चयाइन्द्रकुर्वन्तिताश्चहोतायजतु। त्वयः / पशव:त्रिधातवः / आश्विनोधूम्मः / होतावक्षत्तुिस्रोदेवी // होत्यक्षत्तुिस्रीदेवीनभैषजन्त्रयस्त्रिधात वोपोंरूपमिन्ट्रैहिरण्यय॑मुश्विनेडानभारतीवाचासरखतीमहुst इन्द्रायटुहाइन्द्रियम्पयुई सोम परिस्राघुतम्मधुब्यन्त्वाज्ज्य॑स्यहो सारस्वतोमेष: ऐन्द्रऋषभः / इतित्रय: पशवः / प्रधानांगोपायशिस्विधातुपशुः / अपसः अपस्विनइतिप्राप्ते छान्दसोमतुपलोपः। कर्मवन्त: / अग्नयोवात्रयस्त्रिधातवः / रूपमिन्द्र हिरण्ययमश्विनेडानभारती / येच / इन्द्ररूपंहिरण्मयं / कुर्वन्तिताच होतायजतु / केतेइत्यताह / अश्विनौडाचभारतौच / वाचासरस्वतीमह इन्द्रायदुहन्द्रियम् / याच वाचावयौलक्षणया 122. For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy