SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir तद्धितलोपः। हव्यंहविर्जातम सूदयाति। षदचरणे संस्करोति / अतोहेवनस्पतेअवसृजति-* संवन्धः // 21 // अग्नेस्वाहा। हेजातवेदः स्वाहाकणुहि स्वाहाकृतियज इन्द्राय / हव्यंहवि: प्रयच्छतिशेषः। विश्वेदेवाश्च इदंहविः जुषन्तासवन्ताम // 22 // अथैनंवायवे नियुत्वते / शुक्लन्तूपरमालभत इत्यसापशोः पौवोअन्नारयिवृधः इत्याद्याः षट्याज्यानुवाक्यास्त्रिष्ट भो ति // 21 // अग्ग्नुस्खाहा // कृणुहिजातवेटुऽइन्द्रायहुव्व्यम् // वि वैदे॒वाहुविग्दिर्जुषन्ताम् // 22 // [12] पौवोऽअन्नारयिवधः॥ . सुमेधाश्वेतसिषक्क्तिनियुतामभुिश्शी // तेब्बायवेसम॑नमोब्बित वायव्याः। तबचप्राजापत्यः पशुपुरोडाश इतिपठ्यते / तस्यापोहयत् हे प्राजापत्त्ये। यान् नियुतःअश्वान् / पौवोअन्नान् पौवःपुष्टमन्नं येषामितिपीवोअन्नान् रयिन्धन येवईयन्ति तेरर यिध: सुमेधाः कल्याणप्रज्ञानोवायुः। श्वेत:वायोर्वर्णवचनम् शुक्लोहिवायुरितिश्रुतिः / सिषतिसेचति / नियुतामभिश्री. नियुतामभाश्रयणीयः अथयान्वायुः सिषक्ति तेनियुतोश्वा वाय For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy