SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir 20 जातप्रज्ञानश्च अनिष्टुतः अनुपहिसितश्च / स्तणाते रेतद्रूपम् / विराट्च राजदीप्तौ / विराजनशील: विराट्क्षेत्रच्च। तन्त्वांबवीमि हेअग्ने दौदिहिदीप्यस्व इहकर्मणिवर्तमान: विश्वाः सर्वा आशादिशः। किञ्च प्रमुचनमानुषोभियः / विक्षिपन्मानुषानि भयानि जन्मजरामृत्युर शोकदैन्यादीनि / शिवेभिः शिवःशान्तैः अर्चिभि अद्याम्मिन्द्यवि / परिपाहि नःसर्वतोगो वैदा // अनाधृष्ष्योजातवेदाऽअनिष्टतोब्बुिराईग्नेक्षत्रुहौदिहीह॥ विप्रश्वाऽआशा प्प्रमुञ्चन्मानुषी ियाशिवेभिरद्यपरिपाहिनी बुधे // 7 // ब्रहस्पतेसवित // बृहस्पतेसवितर्बोधयन सशित ञ्चित्सन्तुरासशिशाधि // बुईयैनम्महुतेसौभगायुविश्वंऽएनु पायाम्पान्। किमर्थम् बुध वईनाय // 7 // वृहस्पतेसवितः / हेवृहस्पते हेसवितः / वोधयकामेष्ववगतार्थंकुरु / एनंयजमानम् किञ्च / संशितचित् / चिच्छब्दोप्यर्थे मंशितव्रतमपियजमामम् सन्तरामतितराम् संशिभाधिशिक्षय / बई यच एनं यजमानम्महते सौभगायऐश्वर्याय / For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy