SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir य० (1) समास्त्वा। आग्निकोधयाय: / सामिधेन्यानव विष्टुभः आग्नेय्योग्निनादृष्टाः / प्राकपीवोन्नाया ऋषिरग्नि: कर्माङ्गभूतमग्निस्तौति समाशब्दोमासवचन: संवत्सर इतिशब्दोपादान.. सामर्थ्यात् / समा: मासाश्च त्वा हेअग्ने ऋतवश्चवर्धयन्तु। संवत्सराश्च ऋषयश्च सप्त*समास्त्वा // समात्याग्नऽतोव्वईयन्तुसंवत्सराऽऋषयोयानि या // सन्दिब्येनंदीदिहिरोचनेनुब्बिप्रश्वाऽआभहिप्प्रदिशश्चतखडक // 1 // सञ्चेवास्वग्नेिप्प्रचंबोधयैनमुच्चतिष्ठमहुतेसौभगाय ॥माचरिषद ऋषयामन्त्रदृष्टारोबा प्राणावा / यानिचसत्या सत्यानिआर्षाः मन्त्रा:त्वांवईयन्त्वित्यनुवर्तते / त्वमप्येतैर्वईमानः / सन्दिव्येनदीदिहि रोचनेन / सन्दौदिहि संदीप्यस्व दिव्येन दिविभवन रोचनेनदीत्या। किञ्च विश्वा:सर्वा आभाहिदीपयदिश:प्रदिशश्च चतस्र:आभाहि॥१॥ सञ्च / सभिवयम्वच हेअग्ने / प्रबोधयच अवगतार्थञ्च यनंयजमानकरू / यथाग्निश्चेतव्य इति / उते 1) अयमध्यायः पञ्चचितिकस्याग्ने: सम्बन्धी प्रजापतिदृष्टः / नव ऋचोऽग्निदेवत्यास्त्रिष्टुभोऽग्निना हृष्टाः इष्टकापशी समिध्यमानसमिहतोरन्तराले आसां विनियोगः / * समास्त्वादशोर्खाअस्यपीवोमबाहादशकावभित्वं कादशचत्वारः पंचचत्वारिठ शत्। शिवम् For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy