SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir कृत्वादधिष्वधारयख इमंजठरे इन्दंसोमम् हेइन्द्र // 23 // अमेवनः / देवपत्न्यः त्वष्टाचाबदृश्यन्ते। जगतौ तार्तीयसवनौया याज्या। अमाशब्दोरहवचनः। यथागृहाणिस्वानिएवं न:अस्माकं यज्ञगृहाणि / सुहवाः साध्वाह्वाना: आहिगन्तन आगच्छत / हि:पादपूरणः / आगत्त्यच निवर्हिषिसदतन निषौदत उपविशत वर्हिषि। निषद्यच रणिष्टन रतिंकुरुत। ठाइन्टुंमिन्द्र // 23 // अमेवनः // अमेवनः सुहवाऽआहिगन्तनुनिबु।। हिषिसदतनारणिष्टटन॥* अर्थामन्दस्खजुजुषाणोऽअन्धसस्त्वष्ट है। वेभिर्जनिभिःसुमङ्गणः // 24 // स्वादिष्ठयामर्दिष्ठया // स्वादिष्ठयाम आदित्यामुपष्टासुदेवपत्नीषु / अथमन्दस्व तृप्यस्व जुजुषाण: सेवमानः। अन्धसः सोमस्यावमंशम् हेत्वष्टः देवेभिर्देवैः जनिभिः जननहेतुभूताभिः देवपत्नीभिः सुमङ्गण: सन्शोभनमदादेवास्तेषां स्त्रीणाञ्चगणः यस्यससुमङ्गणः // 24 // स्वादिठया / सौम्यौपावमान्यौगायल्यौ। जपादिषुविनि योगःउक्तञ्च / रसौभूतो यदासोमः पवित्रात्मरतिग्रहम् ऋग्भिःस्वादिष्ठयाद्याभि: 'पवमानःसउ * एवाच्छचकमाथ // एव अच्छ चक्कम अथ एतेह्रस्वाव्यञ्जनमात्र परेदीर्घमाद्यतेइताननअथेताकारस्यदी|भवतिप्रा अ० 3 / मू० 125 // For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy