SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsun Gyanmandir द्वितीयः पादः पूर्वं व्याख्यायते / यः वैश्वानरः राजादीप्तः हिकमिति निपातसमाहारोनर्थः / यश्चवैश्वानरः भुवनानांभूतजातानामभिश्री: अभद्राश्रयणीयः सर्वोपकारसामर्थ्यात् / यश्च इतो जात: इतोऽरणित: कुतश्चिद्दा उत्पन्नः सन् विश्वमिदंसर्वमिदं विचष्टे अभिविपश्यति / - यथाद्रष्टव्य कर्मानुरूपेण / यश्चवैश्वानरः यततेस्पईते ।सूर्येणसहस्वकीयदीत्या तस्यवैश्वाकुम्भव॑नानामभिश्श्री। हुतोजातीविश्वमिदंविचष्रटेब्वैश्वान / रोयततेसूर्येण // उपयामगृहीतोसिव्वैश्वानरायत्त्वैषतेयोनि प्रश्वानुराय॑त्त्वा // 7 // वैश्वानरोनः // वैश्वानुरोन जुतयऽआ नरस्यसुमती कल्याणमतौ वयंस्थामेतिप्रार्थना | उपयामेतिसमंजसम् // 7 // वैश्वानरोन: वैश्वानरोग्निः नोस्मान्ऊतये अवनायपालनाय आप्रयात आगच्छतु, परावतःदूरात् / योहिदूरादागच्छेत् आगच्छेदप्यमौसमीपादित्यभिप्रायः / केनाप्रयात / उक्थेनस्तोमेन / वाहसावाहनभूतन / अन्यत्रापिस्तोमोवाहनइत्यु चाते / वाहिष्ठोवाहनास्तोमइति / उपयामेतिसमान For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy