SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir * ताभ्यां ह्रदान् देवान् प्रोणामि / उदरेण जठरेण समुद्र पौणामि / भमनाङ्गोत्थे न वैश्वानरं देवं पोणमि // 8 // नाभा उदराधःस्थग्रास्थिना वितिं देवतां पौणामि / रसो गन्धरसे स्वादे तिक्तादौ विषरागयोः शृङ्गारादिरसे वौर्ये देहधात्वम्बुपारदे इति विश्व: रसैन वीर्येण धातुविशेषेण वाघृतं देवं प्रोणामि / यूषः क्वथितो रसः पद्दन्नित्यादिना यूषन्नादेश: यूष्णा पक्वान्नरसेनापो देवताः पौणामि / विगुड्भिर्वसाविन्दुभिर्मरीचौदेवाः पौणामि / ऊष्मणस्तु निदाघोष्णयोभ्या समुद्दमुरेणब्वैप्रश्वानुरम्भस्मना // 8 // [1] बिधृतिन्ना, भ्या // घृतसैनापोयूष्याम चौप्रिभिन्नौहारमूष्म्माशीनं / भाः शष्पसहा अपीति विश्व: ऊष्मणा शरीरगतेनौष्णेन नौहारं देवं पौणामि / वस्ते मांसमिति में बसा शुद्धमांससा य: स्नेहः सा वसेति वैद्या इति स्वामी वसया मांसनेहेन शीनं देवं पौणामि। दूषोकाभिर्नेबमलादुनीर्देवताः पौणामि / असाते सृज्यते इति वा अमृक मधिरं पद्दन्न इत्यस, नादेश: अस्ना रक्षांसि पौणामि / अङ्गैः पूर्वानुक्कावयवैः चित्राणि दैवतानि पौणामि / रूप स्वभावे सौन्दर्ये नाणाके पशुशब्दयोरिति विश्व: रूपेण सौन्दर्येण नक्षत्राणि दैवतानि पौणामि / For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy