________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir र पक्षतिः सरस्वत्याः / तृतीया पक्षतिर्मित्रस्य देवग्य / चतुर्थी अपां देवतानाम् / पञ्चमी नित्य अ. , निट तेः / षष्ठी अग्नीषोमयोः / सप्तमी सपीणां देवानाम / अष्टमी विष्णोदेवस्य / नवमी पृषणो 25 देवस्य / दशमी त्वष्टुः / एकादशी इन्द्रस्य / द्वादशी वरुणस्य / यमस्येयं यमौ त्रयोदशी पक्षतिः यमसम्व धिनी चतुर्थी प्रथमार्था // अथ समस्तयो: पार्श्व योर्दवानाह दक्षिण पाव द्यावापृथिव्योप्लमौबिष्णोरष्टमीपूष्ष्णो नमीत्वष्टद्देशमौन्ट्रस्यैकादशीव्वरण स्यहादशीयम्म्यैत्रयोदशीद्यावापृथुिब्योदक्षिणम्पावविश्वेषान्दे / वानामुत्तरम् // 5 // [1] मुरुतस्किन्धा // मुरुतास्कुन्धाब्दि प्रश्वेषान्देवानाम्प्रथुमाकोकसामुदाणान्हुितीयोदित्यानान्तृतीयौव्वा रस्तु उत्तरं वामं पार्श्व विश्वेषां देवानामस्तु / / 5 // अथाङगान्तराणां देवता आइ विभक्तिव्यत्यय: शिवम् स्कन्धप्रदेश मरुतो देवान् प्रौणामि / अश्वपुच्छोपरि तिस्रोऽस्थिपङक्तयः सन्ति तासां देवता आह। 538 कोकसं कुल्यमस्थि चेत्यमरः कौकसति शब्द करोति कौकसमस्थि प्रथमा कौकसा प्रथमानि For Private And Personal