SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir देवाय // अथ वयो दशेऽवकाशे एका वर्तिका क्षिप्रश्य नाय देवाय / / एक: कमिः कौट: नौलङ्गो: नौलङ्गवे / शिशमारः एको जलचरः सम ट्राय / इस्तौ हिमवते // 30 // मयुः प्राजापत्य: तुरङ्गपदनः किन्नरः प्रजापति देवतः / उलोमृगविशेष: हलिहाः सिंहविशेषः वृषदंशो विडालः ते बयोधावे / युनायुश्चर्तिकानौलङ्गोक्किमि समुदायशिशुमारॊहिमवतेहस्ती // 30 // [10] मयुरप्पाजापत्य) / / मयुरप्पाजापुत्याउलोहलिक्षणों षटु शस्तवाचेदिशाङ्गजोधुशाग्नेयोकलुविकोलोहिताहि पर करसादस्तत्वाष्ट्राब्बाचेक्कुञ्चः / / 31 // सोमायकुलुङ्गः / / सोमा एकः कङ्कः बका: दिशा दिग्भ्यः / एका धुक्षा पक्षिणी भाग्ने यो अग्नौदेवस्या। कलविङ्गः चटक: लोहिताहि: रक्तवर्णसर्पः पुष्करसदो पुष्करे सौदतीति कमलभक्षी पक्षिविशेषः ते तयः त्याष्ट्राः त्वष्टदेवताः / अथ चतुर्द येऽवकाशे एकः कुञ्चः वाचे॥ 31 // कुलुङ्गः कुरङ्को For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy