SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir रौदाः। एते द्वितीये पञ्चदश // अथ ढतीये यूपे / नभे रूपाः आकाशवन्नीलवर्णाः पार्जन्याः / पर्जन्य दैवताः पशवस्तृतीये नियोज्याः // 3 // पृश्निः विचित्रवर्णा तिरशीनानि पृश्नीनि विन्दवो यस्य सः एवमूर्खानि पृनौनि यस्य सः ते वयो मारुताः मरुदेवत्यास्तृतीये / फल्गू: अगुष्टशरीरा लोहिलुिप्तारौहानोरूपापाज॑न्न्याः // 3 // पृश्निस्तिरश्चीनपृश्निः // पृश्निस्तिरश्च्चीनपश्चि पृश्नुिस्तेमारुता फल्गोंहितोोप लक्षीता सारस्वत्त्यः *प्प्लीहाकरणःशुगण्ठाकगोड्यालोहकर्णस्ते त्वाधाकृष्णग्गोवा शितिकक्षौन्जिमुक्थस्तऐन्टाग्ग्ना: कृष्णाञ्चिर तोर्णी रक्तरोमवती पलक्षी श्वेता पलक्षशब्दो वलक्षार्थ: श्वेतपर्याय: तास्तिस्रोऽजा: सारस्वत्यः / सरखतौदैवतास्तृतीये / प्लौहाकर्णः लौहा रोगविशेष: तद्युतौ कौँ यस्य स लोहकर्ण: अन्येषामपि दृश्यतइति संहितायां दीर्घः शण्ठकर्ण. इखकर्ण: अदालोहकर्णः रक्तवर्णकर्ण. ते व्यस्त्वाष्ट्राः * पोहकर्णः इत्यवस्थायां पिवानोमम्पिवासुतस्येत्यादिसूवेणकर्णपरतः पोहताकारए दीदि पाताते / For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy