SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir 23 नहनम् / पच्छामिच भान्तम् वृष्ण: सेक्त: अश्वसारतः। पृच्छामिच वाचः परमम् व्योम व्य पर्न स्थानम् // 61 // (1) प्रत्याह / इयंवेदिः / इयंवेदिः परः अन्तः पृथिव्याः / वेदिहिसर्वम् पृथि- है वोरूपाभपति / अयं व यत्नः भुवनसानाभिः नहनम् यज्ञा दैजा: प्रजायन्त इतिश्रुतिः / तम्पृथुिश्या पृच्छामियत्नुभुवनस्युनाभिः // पुच्छामित्वावृष्णोऽ अश्वस्युरेत पृच्छामिव्वाच परमव्योम // 1 // दुयब्वेदिः // दुय / / वेदि। परोऽअन्तः पृथिव्याऽअयय्वज्जोभुवनस्युनाभिः // अयसो मोवृषमणोऽअवस्युरेतोब्रुक्ष्म्माब्वाच परमव्योम // 6 // [10] अयंचसोमः चन्द्रमाः लतासोमोवा वृष्णः सेक्त : अश्वमारतः / अयंचब्रह्माफ्टत्विकवाचः परम व्योमव्यवनं स्थानम्। विवेद योगात् / समाप्तम ब्रह्मोद्यम् // 62 // महिमन: पुरोमुवाक्या / (2) का. यं वेदिरित्यध्वर्युः। अध्वर्युः यजमानं प्रत्याह। इयं वैदिः उत्तरवेदिः पृथिष्याः परः पन्तोऽवधि: वेदैः सर्वपृथ्वीरूपत्वादित्यर्थः / For Private And Personal
SR No.020861
Book TitleUvvatbhashya
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy