SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उचराध्य यन सूत्रम् ॥११८५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir केडना पाछळना भागमां अने वळी आंतर इच्छा भोजन पाणी अने भोगा भिलाषरूप अने मस्तकने पीडे छे वळी ते वेदना केवी छे? इंद्रना वज्रतुल्य एटले के अति दाहने उत्पन्न करनार होवाथी भयंकर भयने आपती ॥। २१ ।। मूलम् उचट्टिया मे आयरिया । विज्जामंततिगच्छागा। अघीया सत्थकुसला | मंतमूलविसारया ॥ २२ ॥ स्वारे मारे माटे आचार्य वैद्यो उपस्थित थया से विद्या तथा मंत्र देय प्रकारथी चिकित्सा करे तेत्रा तथा अधीत एटले आयुर्वेद भणेला सेमज शमां कुशल अने मंत्र तथा मूळ जडीबूटी वगेरेमां विशारद = निपुण हता. २२ व्याख्या- हे राजन् ! तदेत्यध्याहारः, आचार्याः प्राणाचार्या वैद्यशास्त्राभ्यासकारका मे ममोपस्थिताश्चिकित्सां कर्तु लग्नाः कीदृशा आचार्याः ? विद्यामंत्रवि चिकित्सकाः, विद्यया मंत्रेण च चिकित्सति चिकित्सां कुर्वतीति विद्यामंत्रचिकित्सकाः, प्रतिक्रियाकर्तारः पुनः कीदृशा आचार्याः ? अधीताः सम्यक् पठिताः 'अबीया' इति पाठे न विद्यतेऽन्यो द्वितीयो येभ्यस्तेऽद्वितीयाः, असाधारणाः पुनः कीदृशास्ते ? शास्त्रकुशलाः शास्त्रेषु विचक्षणाः पुनः कीदृशास्ते ? मंत्रमूलविशारदाः, मंत्राणि देवाधिष्ठितानि मूलानि जटिकारूपाणि तत्र विचक्षणाः, मंत्रमूलिकानां गुणज्ञाः ॥ २२ ॥ हे राजन! (अहीं 'तदा' एटला पदनो अध्याहार करवानो छे.) त्यारे आचार्यो= प्राणाचायों अर्थात् वैद्यशास्त्रना अभ्यासी वैद्यो मारी पासे उपस्थित थया - आव्या अने चिकित्सा करवा लाग्या. ए आचार्यों केवा ? विद्यावडे तथा मंत्रोथी चिकित्सा करवावाळाबेय रीते रोगोनी प्रतिक्रिया करी शके तेवा वळी तेओ अधीत=सारी रीते शास्त्र भणेला. 'अनीया' आवो पाठ होय तो अद्वितीय= For Private and Personal Use Only भाषांवर अध्य०१० ॥१२८५॥
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy