________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य यन सूत्रम्
॥ ११७७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ते साधुना चरणने बंदीने तेमज प्रदक्षिणा फरीने ते राजाए अतिदूरवत्र्त्ती नहिं तेम अतिनिकटवर्ती पण नहिं एवीरीते प्रांजलि पुट- वे हाथ जोडीने पूछ-प्रश्न कर्यो ।
तरूणोसि अज्जो पव्वइओ । भोगकालमि संजया । उवडिओसि सामण्णे । एय महं सुणामि ते ॥ ८ ॥ छतां प्रवजित थया हो. कळी हे संयत ! साधो ! भोग काळे चारित्रमां उपस्थित थया हो. आ अर्थ तमारी पालेथी सांभळवा इच्छु छुट व्या--- तदा श्रेणिकः किं पृच्छति ? हे आर्य! हे साधो ! स्वं तरूणोऽसि युवासि, हे संगत! हे साधो । तस्माद्भोगकाले भोगसमये प्रब्रजितो गृहीतदीक्षः, तारुण्यं हि भोगस्य समयोऽस्ति, न तु दीक्षायाः समयः. हे संयत ! तारूण्ये भोगयोग्यकाले त्वं श्रामण्ये दीक्षायामुपस्थितोऽसि, आदरसहितोऽसि एतदर्थमेतन्निमित्तं त्वत्तः शृणोमि, किं दीक्षायाः कारणं ? कस्मान्निमित्ताद्दीक्षा त्वया गृहीता ? तत्कारणं त्वन्मुखात् श्रोतुमिच्छामीत्यर्थः ॥ ८ ॥
त्यारे श्रेणिक शुं पूछे छे ? ते कहे छे हे आर्य ! हे साधो ! तमे तरुण युवान छो, हे संयत ! हे मुने! तेथी तमे भोगकाळे एटले भोग भोगववाने समये प्रत्रजित केम थया ? दीक्षा केम ग्रहण करी ? केमके युवावस्था ए भोगनो समय छे, ए कह दीक्षानो समय नथी तेथी हे संयत ! आ भोग भोगववाना तारुण्यना समयमां तमे श्रामण्य - दीक्षामां उपस्थित आदरवान् थया ए अर्थनेएटले आम करवानुं जे निमित्त होय ते तमारी पासेथी सांभळ छे, अर्थात् आ बखतमां दीक्षानुं कारण शुं ? शा निमित्ते तमारे दीक्षा लेवी पडी ? तेनुं कारण तमाराज मुखथी श्रवण करवा इच्छु छु ॥ ८ ॥
अणाहोमि महाराय | नाहो मज्झ न विज्जई । अणुकंपगं सुहियं वाबि । किंचि णाभिसमेमहं ॥ ९ ॥
For Private and Personal Use Only
भाषांवर अध्य०२० ॥ ११७०॥