SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उचराध्य यन सूत्रम् ॥ ११७४ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नगरात् क्रीडार्थं मंडितकुक्षिवने गत इत्यर्थः कीदृशः श्रेणिको राजा ? मगधाधिपो मगधानां देशानामधिपो मगधाधिपः पुनः कीदृशः ? प्रभूतरत्नः प्रचुरप्रधान गजाश्वमणिप्रमुखपदार्थधारी ॥ २ ॥ श्रेणिक नामनो राजा एकदा मंडितकुक्षि नामना चैत्य = उद्यानने विषये विहार यात्रा- उद्यानकीडा अर्थ नीकळेलो-नगरमांथी नीकळी मंडितकुक्षि नामना वनमां गयो ए श्रेणिक केवो? मगध देशनो अधिपति, बळी प्रभूतरत्न, एटले हाथीघोडा वगेरे उत्तम पदार्थो धारण करनारो. नाणादुमलगाइनं । नाणापविनिसेवियं । नाणाकुसुमसंछन्नं । उखाणं नंदणोवमं ॥ ३ ॥ नाना प्रकार तुम तथा लतावडे आकीर्ण व्याप्त तथा विविध पक्षिओये निषेधित वळी अनेक जातनां पुप्पो बडे संसदंकालु ए मंदि aar नाम उद्यान नंदनवनमी जेने उपमा देवाय तेनुं हतुं. ३ व्य० - अथ मंडितकुक्षिनामोद्यानं कीदृशं वर्तते । तदाह--कीदृशं तद्वनं १ नानाद्रुमलताकीर्णविविधवृक्षवल्लीभिव्यति पुनः कीदृशं । नानापक्षिनिषेवितं विविधविहगैरतिशयेनाश्रितं पुनः कीदृशं ? नानाकुसुमसंछन्नं बहुवर्णपुष्पैर्याप्तं पुनः कीदृशं तदुद्यानं ? नागरिकजनानां क्रीडास्थानं, नगरसमीपस्थं वन मुधानमुच्यते पुनः कीदृशं नंदनोपमं नंदनं देववनं तदुपमं ॥ ३ ॥ ए मंडित कुक्षिनामनुं उद्यान के छे तेनुं वर्णन आपे छे. नाना प्रकारनां वृक्षो तथा बल्लीओवडे आकीर्ण व्याप्त, वळी नाना | पक्षि - विविधजातना पंखियोए निषेवित- अतिशय आश्रित, तथा नाना कुसुम भातभातनां पुष्पोबडे संछभ = आच्छादित अर्थात् रंगबेरंगी पुष्पोथी ढंकायेलं ए उद्यान, नंदनोपम-नंदन एटले देववननी जेने उपमा देवाय एवं हतुं नागरिक जनोनुं क्रीडास्थान For Private and Personal Use Only भाषांतर अध्य०२० ११७४॥
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy