SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उचराध्य भाषांतर अध्य०१९ यन सूत्रम् ॥११०६॥ E+%A4%ACCO मृगापुत्रना दृष्टांतवडे निरुपण कराय छे. सुग्गीवे नयरे रम्मे । काणणुज्जाणसोहिए ।। राया वलभह त्ति । मिया तस्सग्गमाहिसी ॥१॥ [सुग्गीवे.] कानन तथा उद्यानधी शोभित रम्य सुग्रीव नगरमा बलभद्र नामे राजा हतो तेनी मृगानामे मुख्य पट्टराणी हती. १ व्या-सुग्रीवे नानि नगरे बलभद्र इति नामा राजाभूत. कीदृशे सुग्रीषे नगरे ? रम्ये रमणीये, पुनः कीदृशे? काननोद्यानशोभिते, तन्त्र काननं बृहवृक्षाणामाभ्रराजादनादितरूणां वनं, उयानं नानाविधपादपलतादीनां वनं, अथवा क्रीडायोग्यं वनमुद्यानमुच्यते. ततः काननं चोद्यानं च काननोद्याने, ताभ्यां शोभितं,तस्मिन्, काननोद्यानशोभितं, समय बलभद्रभूपस्य मृगानाम्म्यग्रमहिष्यभूत, महिषा पदराज्ञी अना प्रधाना सा चासौ महिषी चाग्रमहिषो. ॥१॥ । मग्रीव नामना नगरने विषये बलभद्र एवा नायवाळो राजा हतो. मुग्रीव नगर केबुं ? रम्य रमणीय तथा कानन-एटले महोटां | आंचा रायेण वृक्षवाळ वन अने उद्यान-एटले विविध पुष्पक्षो तथा लताबाळा बाग, एवा कानन तथा उद्यानथी शोभीत. ते नग. |रने विपये ते बलभद्रभूपनी मृगा नामनी अग्रधानन्यहिषी-पट्टराणी हती.१ तेसिं पत्ते बलसिरी । मियापुत्तेति विस्सुए ॥ अम्मापिऊण दहए । जुवराया दमीसरे ॥२॥ For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy