SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir से-मृगापुत्र-बोले छ के-हे माता पिता ! तमें जेम स्फुटपणे श्रामण्य दुष्कर छे कj ते एमज छ तथापि आ लोकमां निष्पीपास-तृष्णारहित | होय तेने कइपण दुष्कर छेज नहिं ४५ उत्तराध्या व्या०-अथ मृगापुत्रो ब्रूते, हे पितरावेवमिति यथा भवद्भ्यां प्रोक्तं तत्तथैव. यथा प्रव्रज्या दुष्करत्वं स्फुटं|| भाष यन सूत्रम् प्रकटं वर्तते तदसत्यं नास्ति.तथापीह लोके निष्पिपासस्य,पिपासायास्तृष्णायानिर्गतो नि:पिपासस्तस्य नि:पिपा. ॥११३३॥ ॥११३३॥ सस्य निःस्पृहस्य पुरुषस्य किंचिदपि दुष्करं नास्ति.निस्पृहस्य तृणं जगदित्युक्तेः. यः स्पृहावान् भवति तस्य परिग्रहत्यागो दुष्कर एव. परं निरीहस्य साधुधर्मः सुकर एव. तेनाहं निःस्पृहोऽस्मि. मया सुखेन साधुधर्म कर्तव्यः.४५ ___अथ मृगापुत्र बोले छे-हे माता पिता ! जेम आप बन्नेये का ते तेमज छे. जे प्रव्रज्यानु दुष्करपणु स्फुट-प्रकटन छे, ते जराय असत्य नथी. तो पण आ लोकने विषये निपिपास-तृष्णारहित-निःस्पृह थयेला पुरुषने कंह पण दुष्कर नथी. "निःस्पृहने | जगत् तुणतुल्य " ए वाक्य सत्य छ, जे स्पृहावालो होय तेने परिग्रह त्याग करवो दुष्करज छे पण निरीह जनने साधुधर्म मुक| रज थाय छे. तो हुँ नि:पह होवाथी मारे तो मुखेयी साधुधर्भ पाळी शकाशे. ४५ सारीरमाणसा चेव । वेयणाओ अणंतसो॥मए सोढाओ भीमाओ। असई दुक्खभयाणि य॥४६॥ में अनतवार शरीरमी तथा मननी भयंकर वेदनाओ सही छे तथा अनेकवार दुःख तथा भय पण में सहन करेला छे. ४६ व्या०-हे पितरौ! मया शारीरमानस्यो वेदना अनंतशोऽनंतवारान् सोढा अनुभूताः, चैव पादपूरणे. च पुनरसकृद्वारंवारं दुःखानि भयानि च सोढानि. कीदृशा वेदनाः? भीमा भयानकाः. दुःखानां भयानांच For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy