SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥१३०३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुनः कीदृशः स पार्श्वजिनः १ लोकपूजितो लोकेन त्रिजगताऽर्चितः पुनः कथंभूतः सः ? 'संबुद्धा' संबुद्धात्मा तत्त्वावबोधयुक्तात्मा पुनः कीदृशः स पार्थः १ सर्वज्ञः पुनः कीदृशः पाइर्वः ? धर्मतीर्थकरः, धर्म एव भवांबुधि तरणहेतुत्वात्तीर्थं धर्मतीर्थं करोतीति धर्मतीर्थकरः पुनः कीदृश: ? जयतिस्म सर्वकर्माणीति जिनः, द्वितीयजिन विशेषणेन श्री पाश्र्वनाथस्य मुक्तिगमनं सूचितं तदाहि श्रीमहावीरः प्रत्यक्ष तीर्थकरो विहरति श्रीपार्श्वनाथस्तु मुक्ति जगामेति भावः ॥ १ ॥ अर्थः – पार्श्वनाथ एनामना अर्हन्नभूत्-तीर्थंकर हता. ते केवा हता ! जिन:- परीषह अने उपसर्गने जीवनारा, अथवा रागद्वेषने जीतनारा, 'संबुद्धप्पा' संबुद्धप्पा-तत्रज्ञानथी युक्त आत्मावाळा, वळी ते पार्श्वनाथ केवा हता १ सर्वज्ञ हता. वळी पार्श्वनाथ केवा हता ? धर्म तीर्थकर :- संसाररूप समुद्रने तवानुं कारण होवाथी धर्मज तीर्थ छे. धर्मरूप तीर्थने करेछे ए धर्मतीर्थकर, वळी केवा इता ? सर्व कर्मोने जीत्यां हतां ए जिनः, बीजुं 'जिन' ए विशेषण आपवायी श्रीपार्श्वनाथना मुक्तिरूप गति सूचवी छे; केमके ते समये श्रीमहावीर तीर्थकर प्रत्यक्ष विहार करता हता, अने श्रीपार्श्वनाथ तो मुक्ति पाम्या हता ए मतलब छे. ॥ १ ॥ सू० - तस्स लोग पईबस्स । आसि सीसं महाजसे । केसीकुमारसमणे | बिज्जाचरणपारगे ॥ २ ॥ अर्थ:- (भोगाई वस्स) लोकने दीवा समान प्रकाश भापनारा (तस्स) ते श्रीपार्श्वनाथना (कुमार समणे) कुमार अवस्थामांज साधु थयेला (महा| जसे) महायशस्वी अने (बिजाचरगे पारणे) ज्ञान तथा चारित्रना पारने पहोंचेला (केसी केशी नामना (सीसं ) शिष्य बासि (हता.) ॥ २ ॥ व्या० - तस्य लोकप्रदीपस्य श्रीपार्श्वनाथतीर्थंकरस्य केशीकुमारः शिष्य आसीत्. कुमारो ह्यपरिणीततया, For Private and Personal Use Only भाषांतर अध्य०१३ ॥१३०३॥
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy