SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CIRCRORE 19 व्या-स रथनेमिरिन्द्रियाणि वशीकृत्यात्मानमुपसंहरति स्थिरं करोति, विषयेभ्यो निवारयति. किं कृत्वा ? उपराध्यक्रोधं मानं मायां च पुनः सर्वधा लोभं निगृह्याऽत्यंत जिस्वा. एवं रथनेमिरात्मानं धर्मे रदं चकार. एतदेवोक्तं दृष्टां भाषांवर यनाम् तेन रदयति-तस्या राजीमत्याः संयत्याः साध्व्याः सुभाषितेन स रथनेमिः पूर्व धर्माद भ्रष्टो धर्म संप्रतिपा॥१२८१॥ अध्य०११ ॥१२८२० तितो धम्ये मार्ग स्थापिता, केन क इव ? अंकुशेन नाग इव, याकुशेन नागो हस्ती मार्गाद् भ्रष्टो मार्गे स्थाप्यते, तथा रथनेमिरपि. ॥४८॥ अर्थः- गाथानो साथे अर्थ दर्शावाय छे-ते रथनेमि, इंद्रियोने वश करीने पोताना आत्माने उपसंहरे स्थिर करेठे. विषयोथी निवारेछे. केम करीने ? क्रोध, भान, माया तथा सर्व प्रकारना लोभने निग्रहीने, अर्थात् अत्यंत जीतीने एवी रीते स्थनेमिए आत्माने धर्मना विषये दृढ कर्यो. एज दृष्टांतथी दृढ करेछे-ते संयमवती राजीमती साध्वीना सुभाषितवडे, जे रथनेमि प्रथम धर्मथी । भ्रष्ट हतो ते फरी धर्ममा संप्रतिपातित-धर्ममार्गमा स्थापित थयो. केनी पेठे ? जेम अंकुशवडे मार्गथी भ्रष्ट यतो हाथी, मार्गे लेबाय 3 तेम रथनेमि पण धर्ममार्ग प्रति वळ्यो. ।। ४७-४८॥ मृ०–मणगुत्तो वयगुत्तो । कायगुत्तो जिइंदिओ॥ सामनं निचलं फासे । जावजीब दहब्बए ॥४९॥ व्या-यदा म साधुमार्गे स्थिरोऽभूत्तदा कीहशोऽभूदित्याह-मनसा गुप्तो मनोगुप्तः, तथा वचसा गुप्तो चो-3 गुप्तो गुप्तवाक्. तथा पुनः कायेन गुप्तः कायगुप्तो गुप्तकायः, इति गुप्तित्रयसहितः. पुनः कीदृशः? जितेंद्रियो वशी-14 है कृतेंद्रियः, एतादृशो रथनेमिर्यावजीवं दृढव्रतः सन् श्रामण्यं चारित्रधर्म निश्चलं यथास्यात्तथा स्पृशति, सम्यक GACACARSASARAM 5 % % % For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy