________________
Shri Mahavir Jain Aradhana Kendra
उचराज्यमन सम् ॥१२७६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मू० - अह सा रायवरकन्ना । सुट्टिया नियमव्वए || जाइ कुलं च सीलं च । रक्खमाणी तयं वए ॥ ४० ॥ व्या-- अथानंतरं भग्नयोगस्य रथने में दर्शनानंतरं मा राजवरकन्या राजीमती साध्वी ता वदति, कीदृशी मा १ fornar सुस्थिता, नियमे शौचसंतोषस्वाध्यायतपोलक्षणे स्थिरा तथा व्रते पंचमहालक्षणे स्थिरा पुनः मा किं कुर्वाणा १ जातिंकुलं शीलं तपश्च प्रति संरक्षनाणा. तत्र मातुर्वशो जातिः पितुर्वशः कुलमुच्यते, तयोरुभयोरपि नैर्मल्यं विदधतीत्यर्थः ॥ ४० ॥
अर्थः-- अथ=भप्रयोग रथनेमिन जोड़ने ते राजवरकन्या राजीमती पोताना नियम एटले शौच, संतोष, स्वाध्याय, तप आदिकमां सुस्थित दृढतावाळी तथा पंचमहाव्रतमां पण स्थिरतायुक्त, तेमज पोतानी जाति = मातृवंश, कुल पितृवंश, शीळ तथा तपःनुं संरक्षण करती ए साध्वी, पोताना उभयकुळनी निर्मळता जाळवीने ते रथनेमि प्रति बोली. ॥ ४८ ॥
मू० -- जइसि रूवेण वेसमणो । ललिएणं नलकूबरो | तहावि ते न इच्छामि । जहसि सक्वं पुरंदरो ॥ ४१ ॥
व्याः -- भो रथनेमे ! यदि त्वं रूपेण वैश्रमणो धनदोऽसि, यदि पुनर्ललितेन मनोहरलावण्यविलासेन नलकूबरो देवविशेषोऽसि, पुनर्यदि हे रथनेमे ! त्वं साक्षात्प्रत्यक्षं पुरंदरोऽसि, इंद्रावतरोऽसि, तथाप्यहं त्वां नेच्छामि, भोगार्थं नाभिलषामि ॥ ४१ ॥
अर्थः- हे रथनेमि ! यदि तुं रूपमां वैश्रमण धनदसमान हो, कदाच ललित = मनोहरलावण्यविलासादिकमां तुं नलकूबर | तुल्य हो, वळी हे रथनेमे ! भले तुं साक्षात् प्रत्यक्ष इंद्रनो अवतार हो; तथापि हुं तने इच्छती नथी-तारी साथै भोग भोगवचा
For Private and Personal Use Only
भाषांतर अध्य०२१
॥१२७६॥