SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उचराज्यमन सम् ॥१२७६॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मू० - अह सा रायवरकन्ना । सुट्टिया नियमव्वए || जाइ कुलं च सीलं च । रक्खमाणी तयं वए ॥ ४० ॥ व्या-- अथानंतरं भग्नयोगस्य रथने में दर्शनानंतरं मा राजवरकन्या राजीमती साध्वी ता वदति, कीदृशी मा १ fornar सुस्थिता, नियमे शौचसंतोषस्वाध्यायतपोलक्षणे स्थिरा तथा व्रते पंचमहालक्षणे स्थिरा पुनः मा किं कुर्वाणा १ जातिंकुलं शीलं तपश्च प्रति संरक्षनाणा. तत्र मातुर्वशो जातिः पितुर्वशः कुलमुच्यते, तयोरुभयोरपि नैर्मल्यं विदधतीत्यर्थः ॥ ४० ॥ अर्थः-- अथ=भप्रयोग रथनेमिन जोड़ने ते राजवरकन्या राजीमती पोताना नियम एटले शौच, संतोष, स्वाध्याय, तप आदिकमां सुस्थित दृढतावाळी तथा पंचमहाव्रतमां पण स्थिरतायुक्त, तेमज पोतानी जाति = मातृवंश, कुल पितृवंश, शीळ तथा तपःनुं संरक्षण करती ए साध्वी, पोताना उभयकुळनी निर्मळता जाळवीने ते रथनेमि प्रति बोली. ॥ ४८ ॥ मू० -- जइसि रूवेण वेसमणो । ललिएणं नलकूबरो | तहावि ते न इच्छामि । जहसि सक्वं पुरंदरो ॥ ४१ ॥ व्याः -- भो रथनेमे ! यदि त्वं रूपेण वैश्रमणो धनदोऽसि, यदि पुनर्ललितेन मनोहरलावण्यविलासेन नलकूबरो देवविशेषोऽसि, पुनर्यदि हे रथनेमे ! त्वं साक्षात्प्रत्यक्षं पुरंदरोऽसि, इंद्रावतरोऽसि, तथाप्यहं त्वां नेच्छामि, भोगार्थं नाभिलषामि ॥ ४१ ॥ अर्थः- हे रथनेमि ! यदि तुं रूपमां वैश्रमण धनदसमान हो, कदाच ललित = मनोहरलावण्यविलासादिकमां तुं नलकूबर | तुल्य हो, वळी हे रथनेमे ! भले तुं साक्षात् प्रत्यक्ष इंद्रनो अवतार हो; तथापि हुं तने इच्छती नथी-तारी साथै भोग भोगवचा For Private and Personal Use Only भाषांतर अध्य०२१ ॥१२७६॥
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy