SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vi भाषांतर १२१०॥ [नेन इदं महानिग्रंथीय महाश्रुतमकथयत्. महांतश्च ते निग्रंथाश्च महानिग्रंथाः, तेभ्यो हितं महानिग्रंथीयं, महामु | नीनां हितमित्यर्थः. कीहशः सः उग्रः कर्म शत्रुहनने बलिष्टः, पुनः कीदृशः सः दांतो जितेंद्रिया, पुनः कीउपराध्यबनवम् दृशः महातपोधनो महच्च तत्तपश्च महातपः, महातपो धनं यस्य स महातपोधनः पुनः कीदृश ? महाप्रतिज्ञो १२१व्रते हतप्रतिज्ञाधारकः, पुनः कीदृशः महायशा महाकीर्तिः ॥ ५३॥ ..एम-उक्त प्रकारे श्रेणिक राजाना पूछवाथी ते महामुनि-महासाधु महोटा विस्तारथी एटले बहद् व्याख्यानरुपे आ महा|.निग्रंथीय महामुनिओर्नु हितकारक महाश्रुत-महोपदेश कहेल के. ते केवा? उग्र-कर्मशत्रुने हणवामां बलवान्, वळी दांत-जितेंद्रिय, महातपोधन-महोटुं तप एज जैन धन छे एका तथा महाप्रतिज्ञ एटले व्रत पाळवामां दृढ प्रतिज्ञाधारी अने महायशा एटले महोटी कीर्तिवाळा. ।। ५३ ।। ___... तुट्ठो हु सेणिओ राया। इणमुदाह कयंजली ।। अणाहत्तं जहाभूयं । सुडु मे उवदंसिय ॥ ५४॥ राजा श्रेगिक तुष्या=पंतोष पाम्या अने हाथ जोडीने आम बोक्या-के) आपे सारी रीते यथाभूत-खरेखरू (जेवु के तेयु) अनाथस्व मने उपदेश्युं ५५ | व्या-श्रेणिको राजा तुष्टो हु इति निश्चयेनेदमुदाहेदमवादीत. कीदृशः श्रेणिकः कृतांजलिबद्धांजलिः. | इदमिति किं ? हे मुने ! यथाभूतं यथावस्थितमनाथत्वं मे मम सुष्टुपदर्शितं, त्वया मे ममानाथत्वं सम्य. | ग्दर्शितमिति भावः ॥ ५४॥ श्रेणिक राजा निश्चये तुष्ट थइने आम वचन बोलवा लाग्या. केवा श्रेणिक ? कृतांजलिम्बे हाथ जोडीने. आ एटले | बोल्या ? techeechC%.. For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy