SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Tag उत्तराध्य न सूत्रम् ॥ ९४०॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभयं पत्थिवा तुझं । अभयदाया भवाहि य ॥ अणिच्चे जीवलोगंमि । किं हिंसाए पसज्जसि ॥ ११ ॥ स्वारे मुनि बोल्या के हे पार्थिव । तने अभय छे तेमज तुं पण अभयदाता थजे. आ अनित्य जीवलोकमां हिंसामां केम प्रसक थयो ? १ व्या० - तदा मुनिराह - हे पार्थिव ! तुभ्यमभयं भयं मा भवतु. स्वमप्यभयदाता भवाहीति भव । च इति पादपूरणे. जीवानामभयदानं देहि ? जीवानां हिंसां मा कुर्वित्यर्थः हे राजन्ननित्ये जीवलोके संसारे किमिति किमर्थ हिंसायां प्रसज्यसि १ प्रकर्षेण सज्जो भवसि ? जीवलोकस्थानित्यत्वे स्वमप्यनित्योऽमि. किमर्थं गविधं करोषीत्यर्थः ॥ ११॥ समये साधु बोल्या के - हे पार्थिव ! तने अभय हो एटले सर्वथा माराथी कोइ पण प्रकारनुं भयमां डा. तेम तुं पाते पण अभयदाता थजे ('च' पादपूरणार्थ छे) जीवोने अभयदान देते; जीवोनी हिंसा मां कर. हे राजन् ! अनित्य जीवलोकमां=आ अनित्य संसारमां शा माटे तुं हिंसामां प्रसक्त थाय छे ? जीवलोक अनित्य छे ते साथे तुं पण अनित्य छो तो पछी प्राणिवध शा माटे करी रह्यो छो ? ११ या सव्वं परिचज्ज | गंतव्वमवसस्म ते ॥ अणिच्चे जीवलांगंमि । किं रज्जमि पसज्जसि ॥ १२ ॥ [जया०] ज्यारे सर्व परित्याग करीने तारे अवश बनीने जवानु छे तो अनित्य जीवलोकमां राज्यमां केम प्रसक्त थाय छे! १२ व्या०—हे राजन् ! यदा सर्वमंतः पुरादिकं कोष्ठागारभांडागारादिकं परित्यज्यते तव परलोके गंतव्यं वर्तते, कथंभूतस्य ते ? अवशस्य परवशस्य मरणसमये जीवो जानाति न म्रियते, परं किं करोति ? जीवः परवशः सन् स्वेच्छां विनैव म्रियते यदुक्तं - सब्वे जीवावि इच्छति । जीविडं न मरिज्जिडं । तेन हे नृप ! तब सर्वे परित्यज्य मर्तव्यमस्ति, For Private and Personal Use Only भाषांतर अध्य०१८ ॥ ९४० ॥
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy