SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Smmmm उत्तराध्य यन सूत्रम् ॥ ९०८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir होय ती पण विशेषतः - इरादा पूर्वक= थर्जयां ते तरफ लक्ष्य जवा न देवु. ५ व्या० - ब्रह्मचर्यरतः स्त्रीणां कूजितं, रुदितं गीतं, हसितं स्तनितं, कंदितं श्रोत्रग्राह्यं कर्णाभ्यां गृहीतुं योग्य विशेषेण वर्जयेत्, न शृणुयादित्यर्थः ॥ ५ ॥ ब्रह्मचर्य परायण साधु स्त्रीयोनां कूजित, रुदित, गीत, दसित, स्वनित तथा क्रेंदित; ए सर्व श्रोत्रग्राह्म = पोताना कानवडे गृहण करवा योग्य होय तो पण ते सर्वने वर्जवा न सांभळवां एवो भावार्थ छे. ५ हार्स कीडरयं दप्पं । सहसा वित्तासियाणि य ॥ ( सहभुत्तासणाणि य - इति वा पाठः) बंभचेररओ धीणं । नाणुचिंते कयाइवि ॥ ६ ॥ ब्रह्मचर्यरत साधु, स्त्रीयोनां हास्य, क्रीडा, रत-मैथुन, दर्प, सहसा वित्रासितध्दीवरावुः इत्यादिने कदापि अनुचितवे नहि. ६ व्या०—ब्रह्मचर्यरतो ब्रह्मचारी स्त्रीणां हास्यं, पुनः क्रीडां तथा रतं मैथुनप्रीति, दर्प स्त्रीणां मानमर्दनादुत्पन्नं गर्व, पुनः सहसा विवासितानि सहसा अकस्मादागत्य पश्चात्पराङ्मुखस्थितानां स्त्रीणां नेत्रे हस्ताभ्यां निरुध्य भयोत्पादनहास्योत्पादनानि सहसा वित्रासितान्युच्यते एतानि पूर्वानुभूतानि कदापि नानुचिंतयेन्न स्मरेत्. अथ च सहभुक्तासनानि नानुचितयेद. सह इति स्त्रिया सार्धं भुक्तं, एकासने उपविशनपूर्व भोजनानि कृतान्यपि न स्मरेत्. सहासनभुक्तानीति वक्तव्ये सहभुक्तासनानीति प्राकृतत्वात्. ब्रह्मचर्यमां निरत थयेलो ब्रह्मचरी, स्त्रीयोनां हास्य, वळी क्रांडा, तथा रत=मैथुन, प्रीति, दर्प= स्त्रीयोने मनाववाथी उत्पन्न For Private and Personal Use Only भाषांतर अध्य०१६ ॥ ९०८ ॥
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy