SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य यन सूत्रम् ॥८८६ ॥ SS www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्तानि यानि दश ब्रह्मचर्यसमाधिस्थानानि शब्दतः श्रुत्वा, निशम्यार्थतो हृद्यवधार्य भिक्षुः साधुः संयमबहुलः समाधिबहुलो गुप्त गुप्तेंद्रियो गुप्तब्रह्मचारी सर्वदाऽप्रमत्तोऽप्रतिबद्धविहारी सन् विचरेत्, तानि समाधिस्थानानि निरूपयतिहे जंबू ! आ प्रत्यक्ष कहेवामां आवशे एवां निश्चये भगवान स्थविरोये मज्ञापित करेलां दश ब्रह्मचर्य समाधिस्थानो के जेने भिक्षु सांभळी=शब्दरूपे श्रवणेंद्रियवडे गृहण करी तेमज अर्थथी हृदयमां अवधारित करी भिक्षु साधु, संयमबहुल, संवरबहुल तथा समाधिबहुल थाय अने गुप्तेंद्रिय तथा गुप्तब्रह्मचर्य बनी सर्वदा अप्रमत = प्रतिबंध रहित विहारवाळो थड़ने विचरे. ४ हवे ते समाधिस्थानोनुं निरुपण करे छे तं जहा विवित्ताइं सयणासणाई सेविज्जा से निग्गंथे, नो इत्थोपसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवइ से निग्गंथे, ते तेवां के जेनिथ लाधु, विविक्त=ज्यां कोइनो अवाज न होय तेवा एकांत स्थान मां रहेलां शयन तथा आसन सेवे, पण स्त्री पशु पंडग इत्यादिधी संयुक्त युक्त जे शयन अथवा आसन होय तेने न सेवे ते खरो निगंध. ५ व्या० - तद्यथा - तानि यथा संति तथा निरूपयामि, हे जंबू ! स निग्रंथो भवेत, स इति कः ? यो विविक्तानि स्त्रीपशुपंडगादिभिर्विरहितानि शयनानि पट्टिकासंस्तारकादीनि, अर्थात् शयनादीनां स्थानानि सेवेत कायेनानुभवेत्, अथमन्वयार्थः, यः स्त्रीपशुपंडकादिरहितस्थानानि सेवेत स निग्रंथो भवेदित्यर्थः अथ व्यतिरेकेणार्थमाह-यस्मिन् सति यद्भवेत् सोऽन्वयः यस्मिन्नसति यन्न भवेत् स व्यतिरेकः. व्यतिरेकं दर्शयति-'नो इत्थीप सुपंडगसंसत्ताई सय सयणाई सेवित्ता हवइ, से नग्गंथे' हे जंत्र ! स निग्रंथो नो भवेत्, स कः ? यः स्त्रीपशुपंडकादिसंसक्तानां स्त्रीपशुपंडकादिसेवितानां For Private and Personal Use Only भाषांतर अध्य०१६ ८८६ ॥
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy