SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य घन सूत्रम् ॥१०८६॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तबुग्गं तवं किया। अविक्खित्तेण चेयसा । महव्वलो रायरिसी । आदाय सिरसा सिरिं ॥ ५१ ॥ (तदुग्गं०) तेबीजरीते महाबल नामना राजऋषि, मस्तकवडे श्री चारित्र लक्ष्मीने ग्रहण करीने अविक्षिप्त विक्षेपरहित चित्तथ तप करीने (मोक्षे गया) पटलो अध्याहार छे. ५१ व्या०-- तथैव महाबलनामा राजर्षिस्तृतीये भवे मोक्षं जगामेति शेषः किं कृत्वा ? अव्याक्षिप्तेन चेतसा स्थिरेण चित्तेन, उग्रं प्रधानं तपः कृत्वा पुनः किं कृत्वा ? शिरिसा मस्तकेन श्रियं चारित्रलक्ष्मीमादाय गृहीत्वा ॥ ५१ ॥ एवीजरीठे महावल राजर्षि त्रीजे भवे मोक्षे गया. (एटलं शेष छे.) केम करीने १ विक्षेपरहित = स्थिर चित्तथी उग्र=प्रधान तप करीने तथा मस्तकथी श्री=चारित्रलक्ष्मीने सादर ग्रहण करीने. ५१ अत्र महाबलराज्ञः कथा -- अत्रैव भरतक्षेत्रे हस्तिनागपुरं नगरमस्ति, तत्र बलनामा राजा, तस्य प्रभावतीनाम्नी राज्ञी, अन्यदा सा राज्ञी प्रवरशयनीयोपगतेषन्निद्रां गच्छंती शशांकशखवलं सिंह स्वप्ने दृष्ट प्रतिबुद्धा ततः सा तुष्टा यत्र यलस्य राज्ञः शयनीयं तत्रोपागच्छति, तं स्वप्नं च वलस्य राज्ञः कथयति ततः स बलो राजा तं स्वप्नं श्रुत्वा हृष्टस्तुष्ट एवमवादीत्, हे देवि! त्वया कल्याणकृत्स्वमो दृष्टः, अर्थलाभो भोगलाभो राज्यलाभश्च भविष्यति, एवं खलु तव नवमासेषु सार्धसप्तदिनान्यधिकेषु गतेषु कुलप्रदीपः कुलतिलकः सर्वलक्षणसंपूर्ण दारको भविष्यतीति. ततः सा प्रभावत्येतदर्थे श्रुत्वा हृष्टा तुष्टा बलस्य राज्ञस्तद्वचनं स्वीकरोति. राजाज्ञया च स्वशयनीये समागच्छति. अत्रे महाबल राजानी कथा कहे छे—आ भरतक्षेत्रमाज हस्तिनागपुर नगर छे त्यां बल नामनो राजा हतो तेनी प्रभावती For Private and Personal Use Only भाषांतर अध्य०१८ ॥१०८६॥
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy