________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उचराध्य
भाषांतर
अध्य०१८
यन सूत्रम् ॥१०७४॥
॥२०७४||
तथा सुवर्ण गुलिकाने लइने पोतानी उज्जयिनी नगरी गयो.
तत्रानलगिरिणा मुत्रपुरीषे कृते तद्गंधेन वीतभयपत्तनसत्का हस्तिनो निर्मदा जाता:. उदायनराज्ञा तत्कारणं गवेषितं, अनलगिरिहस्तिनः पदं दृष्टं, उदायनेन चिंतितं स किमर्थमत्रायातः? गृहमानुषैरुक्तं सुवर्णगुलिका न दृश्यते. राज्ञोक्तं सा चेटी चंडप्रद्योतेन गृहीता, परंप्रतिमां विलोकयत? तैरुक्तं प्रतिमा दृश्यते, परं पुष्पाणि म्लानानि दृश्यंते राज्ञा गत्वा स्वयं प्रतिमाविलोकिता पुष्पम्लानिदर्शनेन राज्ञा ज्ञातं, गेयं सा प्रतिमा किं त्वन्येति विषण्णेन राज्ञा दृतश्चंडप्रद्योतांतिके प्रेषितः, मम दास्या नास्ति कार्य, परं प्रतिमा त्वरितं प्रेषयेति दूतेन चंडप्रद्योतस्योक्तं. चंडप्रद्योतः प्रतिमां नार्पयति. तदा सैन्येन समं ज्येष्टमास एवोदाथनश्चलितः, यावन्मरुदेशे तत्सैन्यमायातं, तावजलाप्राप्त्या तत्सैन्यं तृषाक्रांतं व्याकुलीबभूव. तदानीं राज्ञा प्रभावतीदेवश्चितितः, तेन समागत्य त्रीणि पुष्कराणि कृतानि, तेषु जललाभात्सर्व सैन्यं स्वस्थं जातं.
ज्यारे चंडपयोत राजा वीतभय नगरमां रात्रना सुवर्णगुलिकाने लेवा गया त्यारे पोतानो अनलगिरि हाथी शहेरनी बहार जे J ठेकाणे बांध्यो हतो ते ठेकाणे ते हाथीए मूत्र तथा पुरीष (लाद) करेलां ए हाथीना गंधथी वीतभय नगरमांना हाथीओ बधा मद
रहित बनी गया, तेनु कारण जाणवा उदायन राजाए शोध करतां अनलगिरि हाथीना पगलां दीठां उदायन मनमा चिन्तन करे छे के-ते अनलगिरि हाथी अहीं शा वास्ते आवेल होय ? तेटलामां तो गृह मनुष्योए आवीने फरीयाद दीधी के-सुवर्णगुलिका देखाती नथी.' राजा बोल्या के-रखे ए दासीने चंदप्रद्योत राजा लइ गया होय. पण जुओ तो खरा के प्रतिमा तो पडी छे ने ?
الفي الجولة الامتحانات التلفاقد لطة
For Private and Personal Use Only