SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HALDIO भाषांतर अध्य०१८ ॥१०७२।। Ut देशनो रहेवासी एक सत्य नामनो श्रावक सर्वत्र जिनोनी जन्मभूमि आदिक तीर्थोनी बंदना करतो करतो वैनाढ्य पर्वत उपर जइ उत्तराध्य | पहोंच्यो, त्यां शाश्वत प्रतिमाओना वंदन माटे त्रण उपवास कर्या त्यारे ते स्थाननी अधिष्ठात्री देवताए प्रसन्न थइने शाश्वतजिनसत्रम् प्रतिमाओ देखाडी एटले ए सत्य श्रावके वंदना करी, अने अति तुष्ट थयेली ए देवीए ए श्रावकने कामित गुटिकाओ आपी ते ॥१०७२।। ISE लइने ए श्रावक त्यांथी पाछो बळीने वीतभय नगरमा जीवित स्वामीनी प्रतिमाने वांदवा आव्यो, त्यां गोशीर्ष चंदनमयी जे प्रतिमा हती तेनुं ते सत्य श्रावके वंदन कयु-दैवयोगे ते श्रावकने त्यां अतिसार व्याधि थयो, तेनी कुब्जा दासीए सारवार करी तेथी साजो थयो, आथी तेणे प्रसन्न थइने पातानी पासे जे कामगुटिका हती ते कुब्जा दासोने आपी, अने ते मनमां चिंतन करीये ते अर्थनी सिद्धि करे छे एत्रो ए गुटिकामां चमत्कार छ ए पण तेने कयु. अन्यदा सा दास्यहं सुवर्णवर्णा सुरूपा भवानीति चिंतयित्वैकां गुटिकां भक्षितवतो, सुवर्णवर्णा सुरूग च जाता. ततस्तस्याः सुवर्णगुलिकेति नाम जातं. अन्यदा मा चिंतयति भोगसुखमनुभवामि, एष उदायनराजा मम पिता, अपरे मत्तुल्याः केऽपि राजानो न संतीति चंडयोतमेव मनसि कृत्वा द्वितीयां गुटिकां भक्षितवती. तदानीं तस्य चंडप्रयोतस्य स्वप्ने देवनया कथितं वीतभयपत्तने उदायनराज्ञो दासी सुवर्णगुलिकानाम्नी सुवर्णवर्णाऽनीवरूपवती त्वद्योग्यास्ति. चंडप्रयोतेन सुवर्णगुलिकायाः ममीपे दतः प्रेषितः. दूतेनैकांते तस्या एवं कथितं चंडप्रद्योतस्त्वामीहते. तया भणितमत्र चंडप्रद्योतः प्रथममायातु तं पश्यामि, पश्चायथारुच्या तेन सहायास्यामि. दूतेन गत्वा तस्या वचनं चंडप्रद्योतस्योक्तं. सोऽप्यनलगिरिहस्तिममारुय रात्रौतायातः, इष्टस्तया रुचितश्च. सा भणति यदीमा प्रतिमा For Private and Personal Use Only
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy