SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य घन सूत्रम् ॥१०६५ ॥ क www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वे देवेन्द्राश्चलिताः, स श्रावकदेवोऽप्यच्युतेन्द्रेण समं चलितः, तदा पंचशैलत्रिप्रस्वस्वा देवस्य गले पटहो लग्नः, उत्तारितो नोत्तरत्ति. हासाप्रहामाभ्यामुक्तमियं पंचशैलद्वीपवासिनः स्थितिः, यबंदीश्वर द्वीपयाarrafoneri देवेंद्राणां पुरः परहे वादयन् विद्युन्मालिदेवस्तत्र याति तनस्त्वं खेदं मा कुरु ? गललग्नमिमं पद वादयन् गीतानि गायनीभ्यामावाभ्यां सह नन्दीश्वरद्वीपे याहि ? ततः स तथा कुर्वन्नंदीश्वरद्वीपोडेशेन चलितः श्रावकदेवस्तं मखेदं पटलं वाढतं दृष्ट्ोपयोगेनोपलक्षितवान्, भगति च भो त्वं मां जानासि ? म भणति कः शक्रादिदे वान जानाति ? ततस्तं श्रावकदेवस्तस्य स्वप्राग्भवरूपं दर्शयतिस्म, सर्व पूर्ववृत्तांनमाख्यानि ततः संवेगमापन्नः म देवो भणति, तदानीम किं करोमि ? श्रावकदेवो भगति श्रीवर्धमानस्वामिनः प्रतिमां कुरु ? यथा तब सम्यक्त्वं सुस्थिरं भवति, यत उक्तं- जो कारवेड़ जिणपडिमं । जिणाण जिगरागदोसमोहाणं । सो पावइ अन्नभवे । सुहजणणं धम्मवररयणं ॥ १ ॥ अनच - दारिद्द दोहग्गं । कुजाइकुसरीरकुगःकुमईओ || अवमाणरोबसोआ । नटुिं जिण विवकारीण ॥ २ ॥ "जिनेन्द्रे देशानारूपे कहेला धर्म धनार्थीने धन देनारो, कामार्थीनी सर्व कामना पुरनारो तथा स्वर्ग अने अपवर्ग=मोक्ष=नो हेतु . १" इत्यादि शिखामणनां वचनोथी मित्रे वार्यो तो पण ए सोनी इंगिनी मरणथी मृत यह पंचशैलनो अधिपति थयो. तेना ते श्रावक मित्रने बहुज खेद थयो के 'अहो ! भोग माटे जनो आम कष्ट वे छे ? अरे जाणता छतां शामाटे आपणे आग्रहमां पडी रह्या छइए ? आम वैराग्य पामी ते श्रावक नागिल माजित थयो अनेक काळ करी अच्युत देवलोकमां उत्पन्न For Private and Personal Use Only भाषांतर अध्य०१८ ॥ १०६५ ॥
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy