________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चराध्य
यन सूत्रम्
| भाषांतर अध्य०१८ ॥१०५९॥
॥१०५९॥
करकंडू कलिंगेसु । पंचालेसु य दृम्मुहो। नमीगया विदेहेसु । गंधारेसुध निग्गई ॥ ४६ ।।
एवं नरिंदवसहा | निक्खता जिणमामणे ॥ पुत्ते रज्जे ठवेऊणं । सामन्ने पज्जुवटिया ॥४७॥ (करकंडू) (यव) कलिंग देशमा करकंडू, पांचाळ देशमा द्विमुख, विदेह देशमां नमिराजा अने गांधार देशमां नगाति; ४६ एम नरेन्द्रमां वृषभ-श्रेष्ठ-ए चारे प्रत्येकवुद्ध महापुरुषो जिनशासने विषये श्रद्धा करी नीकल्या अने राज्य उपर पोतपोताना पुत्रने स्थापित करी श्रामण्य चारित्रमा पर्युपस्थित थया. ४७
व्या०-हे मुने! करकंडू राजा कलिंगेषु देशेष्वभूदित्यध्याहारः, च पुनः पांचालेषु देशेषु द्विमुखो नृपोऽभूत् विदेहेषु देशेषु नमी राजाभूत , च पुनर्गधारेषु गंधारनामदेशेषु निर्गतिनामा राजाभूत्. एते चत्वारःकरकंडुद्विमुखनमिनिर्गतिनामानो नरेन्द्रबृषभा राजमुख्याः पुत्रान राज्ये स्थापयित्वा पश्चाजिनशासने जिनाज्ञायां श्रामण्ये चारित्रे पर्युपस्थिताः, चारित्रयोग्यक्रियानुष्ठाननत्पराः संतो निष्कांताः संसारान्निःसृताः, भवभ्रमणाद्विरता आसन्नित्यध्याहारः, सिद्धि प्राप्ता इति भावः एतेषां चतुर्णा प्रत्येकबुद्धानां कथा प्रसंगतः पूर्व नमेरभ्ययनतो ज्ञेया. ॥४६॥४७॥
हे मुने ! करकंडू राजा कलिंग देशमा 'थया' (एटलो अध्याहार छे) वळी पांचाळ देशमां द्विमुख राजा थया तथा विदेह देशने विषये नमि राजा यया अने गांधार नामक देशमां नगाति राजा थया. आ चारे करकंडू, निमुख, नमि तथा नगाति; चारे नरेन्द्रवृषभ एटले राजाओमा मुख्य गणाता नृपतिनो पोतपोताना राज्य उपर पुत्रोने स्थापित करी पछी जिनशासन-श्रामण्य= | चारित्रमा पर्युपस्थित=निष्ठावाला थया. चारित्र योग्य क्रियानुष्ठानमां तत्पर थइ नीकल्या; अर्थात् संसारथी छुटा थइ भवभ्रमणथी
For Private and Personal Use Only