SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BE/ उत्तराध्य भाषांतर पन सूत्रम् अध्य०१८ ॥१०४६॥ ॥१०४६॥ भणितं नमुचिना, दत्तं त्रिपदीस्थानं, परं यं त्रिपद्या यहिक्ष्यामि तस्य शिरश्छेदं करिष्यामि. ततः स विष्णुकुमारः कृतनानाविधरूपो वृद्धिं गच्छन् क्रमेण योजनलक्षप्रमाणरूपो जातः क्रमाभ्यां दर्दरं कुर्वन् ग्रामाकरनगरसागराकीर्णा भूमिमकंपयत्, शिखरिणां शिखराणि पातयतिस्म, त्रिभुवने क्षोभं कुर्वन् स मुनिः शक्रेण ज्ञानः, तस्य कोपोपशांनये शक्रेण गायनदेव्यः प्रेषिताः, ताश्चैवं गायंतिस्म-सपर संतावओ धम्मवणदावओ कुगइगनणहेउ कोबो ताओ. वसमं करेसु भयवंति. एवमादीनि गीतानि ता वारंवारं श्रावयंतिस्म. स मुनिनमुचिं सिंहासनात्पृथिव्यां पातितवान् दत्तपूर्वापरसमुद्रपादः स सर्वजनं भापयतिस्म. ज्ञातवृत्तांतो महापद्मश्चक्री तत्रायातः, तेन समस्तसंघेन सुरासुरैश्च शांतिनिमित्तं विविधोपचारः स उपशामितः. तत्प्रभृति विष्णुकुमारत्रिविक्रम इति ख्यातः. उपशांतकोपः स मुनिरालोचितः प्रतिक्रांतः शुद्धश्च. गत उक्तं-आयरिए गच्छमि । कुलगणसंघे अ चेइअविणासे ॥ आलोइयपडिकंनो । सुद्धो जं निजरा विउला ॥१॥ निष्कलंक श्रामण्यमनुपाल्य समुत्पन्नकेवलः स विष्णुकुमारः सिद्धि गतः. महापद्मचक्रवर्त्यपि क्रमेण दीक्षां गृहीत्वा सुगतिभागभूत. इति महापद्मदृष्टांतः. ८. नमुचि बोल्यो के-'फरी फरीने वचन कहेबानो प्रयास शा माटे ? भले पांच दिवस ए मुनियो अहिं रहे. विष्णुए कधुतमारा उद्यानमा मुनिओ रहे.' नमुचि रोषे भराइ बोल्यो के-'तमे वधा पाखंडी अधम छो, तमारे मारा राज्यमा न रहे. जलदी मारुं राज्य छोडी चाल्या जाओ,जो जीवितनो खप होय तो.आ सांभळी जेने कोपानल उत्पन्न थयो छे एवा विष्णुए का के-तो पण प्रण पगला जेटलु स्थान दे.' नमुचि कहे-त्रण पगळां स्थान आप्यु पण पत्रण पगलांनी बहार जेने देखीश तेनु GDCANDIDDEDDED R For Private and Personal Use Only
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy