SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्ययन सूत्रम् ॥१०४४॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कारण के बधाय तपोधन राजाए रक्षित होय छे. तमे बधा स्तब्ध = गर्वित पाखंडी दुषक होइ मर्यादा मूकीने मारी निंदा करो छो, माटे मारुं राज्य छोडीने अन्यत्र तमने फावे त्यां चाल्या जाओ. तमारामानो जे कोइ आ नगरमा फरतो देखाशे ते मारो वध्य थशे. आ सांभळी सुव्रताचायें कछु के- 'हे राजन! राजाओ ने वर्धापन आपवानो अमारो आचार नथी जेथी अमे वर्धापन सा न आव्या. अमे कई पण तमारी निंदा करता नथी किंतु अमे अमारा समभावे स्थिति करी रह्या छइए.त्यारे नमुचि रोषे भराइ बोल्यो के - 'जो कोइपण श्रमण आ नगरीमा सात दिवस पछी मारे नजरे पडशे तेने हुं अवश्य मारी नखात्रीश, एमां संदेह न समजवो. ' एतन्नमुचिवाक्यं श्रुत्वाचार्याः स्वस्थानमायाताः सर्वेऽपि साधवः पृष्टाः, किमत्र कर्तव्यं ? तर एकेन साधुना भणितं यथा सदा सेविततपोविशेषो विष्णुकुमारनामा महामुनिः सांप्रतं मेरुपर्वतचुलास्थो वर्तते स च महाप दुमचक्रिणो भ्रातास्ति, ततस्तद्वचनादयमुपशमिष्यति आचार्यैरुक्तं तदाकारणार्थ यो विद्यालब्धिसंपन्नः स तत्र व्रजतु ? तत एकेन साधुनोक्तमहं मेरुचूलां यावद्गगने गंतुं शक्तोऽस्मि, पुनः प्रत्यागंतुं न शक्तोऽस्मि, गुरुणा भणितं विष्णुकुमार एव त्वामिहानेष्यति तथेति प्रतिपद्य स मुनिराकाशे उत्पतितः क्षणमात्रेण मेरुचूलायां प्राप्तः तमायांत दृष्ट्वा विष्णुकुमारेण चिंतितं किंचिद्गुरुकं संघकार्यमुत्पन्नं, यदयं मुनिर्वर्षाकालमध्येऽत्रायातः ततः स मुनिर्विष्णुकुमारं प्रणम्यागमनप्रयोजनं कथितवान्, विष्णुकुमारस्तं मुनिं गृहीत्वा स्तोकवेलयाकाशमार्गेण गजपुरे प्राप्तः, वंदिता गुरवः, गुर्वाज्ञया साधूसहितो विष्णुकुमारमुनिर्नमुचिपर्षदि गतः सर्वैः सामंतादिभिर्वदितः, नमुचिस्तु तथैव सिंहासने तस्थिवान्, न मनाग् विनयं चकार विष्णुना धर्मकथन पूर्व नमुचेरेवं भणितं वर्षाकालं यावन्मुनयोऽत्र तिष्ठति For Private and Personal Use Only भाषांतर अध्य०१८ ॥१०४४॥
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy