SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie उत्तराध्ययन सूत्रम् ॥१०१९॥ थइ सम्यक सहन करतो हतो, अपराजित बलदेव भाइना बिरहथी दुःखित थइ पुत्र उपर राज्यनो बोजो नाखीने जगद्धर गणधर | पासे जड शुद्ध प्रव्रज्या परिपालन करी अच्युतेन्द्ररूपे उत्पन्न थयो. JE भाषांतर शुद्धां प्रव्रज्यां परिपाल्याच्युतेंद्रत्वेनोत्पन्नः. अनंतवीर्यस्तु नरकादुम्धृत्य वैतात्य विद्याधरत्वेनोत्पन्नः. अच्युतेन्द्रेण Bअध्य०१८ प्रतिबोधितोऽसौ प्रव्रज्यां गृहीत्वाऽच्युतकल्पेन्द्रमामानिकत्वेनोत्पन्नः, अपराजितोऽच्यतेन्द्रस्नतश्च्यत्वा इहैव जंबुद्वीपे J ॥१.१९॥ शीतामहानदीदक्षिणकुले मंगलावतीविजये रत्नसंचयापुर्या क्षेमंकरो राजा, तस्य भार्या रत्नमाला, तयोः पुत्रो बज्रा5 युधाभिधानो जातः. इतश्च श्रीविजपजीयो देवायुरनुपाल्य तस्यैव पुत्रत्वेनोत्पन्नः सहस्रायुध इति तस्य नाम प्रतिष्टितं. अन्यदा पौषधशालायां स्थितो वजायुधो देवेंद्रेण प्रशंसितः, यथायं वज्रायुधो धर्माच्चालयितुं न शक्यते देवैर्दानवैश्च. तत एको देवपहाण्यामश्रद्दधानः पारावतरूपं विकुऱ्या भयभ्रांतो वनायुधमाश्रिता, हे वज्रायुध ! तव शरणं ममास्त्विति मनुष्यभाषयोबाच, वज्रायुधेन तस्य शरणं दत्तं, स्थितस्तदंतिके पारापतः, तदनंतरं तवैवागतो लावकः, तेनापि भणितं, यथा महासत्व ! एष मया क्षुधालांतेन प्रातः, ततो मुंचन, अन्यथा नास्ति मम जीविननिति. ततस्तद्वचनमाकर्ण्य वज्रायुधेन भगितं, न युक्तं शरणागतममर्पणं, तवापि न युक्तमेतत् , गन: अनंतवीर्य पण नरकमांथी उद्धार पाभी वैताख्य पर्वतमा विद्याधररूपे उत्पन्न थयो, तेने अच्युतेन्द्रे प्रतिबोधित कर्यो तेथी पत्रज्या ग्रहण करी अच्युतकल्पना इंद्रना समानपणे उत्पन्न थयो, अपराजित अच्युतेन्द्र त्यांची व्यवीने अहींज जंबुद्धीपमां शीता महानदीना दक्षिण तीर उपर मंगलावती विजयमां रत्नसंचया नामनी पुरीने विषये क्षेमकर नामे राजा इतो तेनी भार्या रत्नमालाना peDaDELBDUJAJadood PAULORERINDER Far Private and Personal Use Only
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy