SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www bath.org Acharya Shri Kailassagarsuri Gyanmandie भाषांतर अध्य०१८ ॥९९८॥ हस्तिनागपुरमा सनत्कुमार चक्रो थयो, आम असिताक्ष यक्षनी साथे तमारा पूर्व भवनां वैग्नु कारण बनेल. आवी रीते मुनिए उत्तराध्य कात्यारे--में तमारा माटे भानुवेगने मोकली पियसंगमपुरीमा लावी भानुवेगे तमने कन्याओ परणावी ते बनमा तमारे माटे मेंज यन सूत्रम | मकेलो हतो. 'एम करशुं एवा विचार करीने विद्याधरोए त्यारे तेम कयु. तेथी हे देव ! आपने हुँ विज्ञापन करूं छ के-मारी ॥९९८॥ सो कन्याभानु पाणी ग्रहण मान्य करो. ते पण आपनुं मुखकमळ जोइ रही छे.' कुमारे 'भले एम करगुं' आम कही अंगीकार दर्शाव्यो के तेज क्षणे चंद्रवेग कुमारने साथे लइ पोताने नगर गया अने त्यां कुमारने पोतानो एकसो कन्याभो परणावो ते पछी एकसोदश:कन्याओने साथे लइ कुमार अत्रे आवी नाना प्रकारना भोगो भोगवे छे. अद्य पुनरेवमुक्तं कुमारेण गधाद्य गंतव्य यत्रास्माभिर्यक्षो जितः. मांपतमबायानस्य कुमारम्य पुरः प्रेक्षगं कुवती. नामस्माकं कुमारपत्नीनां भवदर्शनं जातमिनि. अत्रांतरे रतिगृहशयान उत्थिना कुमारी महेन्द्रसिंहेन समं दिद्याधरपरिवृतो वैतायौं गतः, अवसरं लब्ध्वा महेन्द्रसिंहेन विज्ञप्नं, कुमार! तव जननीजनको त्वविरहाततॊ दुःखेर कालं गमयतः, ततस्तद्दर्शनप्रमादः क्रियतां. इति महेन्द्रसिंहव बनानंतरमेव महता गगनस्थितविद्याधरविमानह्यगजादिवाहनारूढविद्याधरवृंदसंदोहेन हस्तिनागपुरे प्राप्तः कुमारःआनंदिताश्च जननीजनकनागरजनाः ततो महत्याविभृत्याऽश्वसेनराज्ञा सनत्कुमारः स्वराज्येऽभिषिक्तः. महेन्द्रामिहश्च सेनापतिः कृतः. जननोजनकाभ्यां स्थविराणामनिके प्रव्रज्यां गृहीत्वा स्वकार्यमनुष्टितं. सनत्कुमारोऽपि प्रवर्धमानकोशबलसारो राज्यमनुपालयति. उत्पन्नानि चतुर्दश रत्नानि नवनिधयश्च. कृता च तेषां पूजा. तदनंतरं चक्ररत्नदर्शितमार्गो मगधवरदाममभासासिंधुखंडप्रपातादिक्रमेण पORDC For Private and Personal Use Only
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy