SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराध्य यन सूत्रम् ॥९९३॥ भाषांतर अध्य०१८ ॥९९३॥ भेळा मळी सनत्कुमारनो राज्याभिषेक कयों, एवी रीते विद्याधरराजे सेवित सनत्कुमार अहीं मुखे स्थिति करीने रखा. एक समये सनत्कुमारने चंद्रवेगे विज्ञप्ति करीके-'हे देव! मने पूर्वे आर्चिौली मुनिये एम कर्जातुं के-'आ तारी शत कन्याओ तेमज भानुवेगनी आठ कन्याओ जे परणशे ते सनत्कुमार नामनो अवश्य चतुर्थ चक्रवर्ती थशे जे आजथी एक मासनी अंदर मानससरोवर उपर आवशे त्यां व्यसनमां आवी पडेला ते सनत्कुमार सरोवरमां न्हाशे तेने तेना पूर्व भवनो वैरी असीताक्ष नामनो यक्ष देखशे........अहिं वचे सनत्कुमारे पूछयु के ते पूर्वभवनो वैरी केम? त्यारे चंद्रवेगे, मुनिना मुखथी सांभळेलो तेना पूर्व भवनो वृत्तांत कहो देखायो.____ अस्ति कांचनपुरं नाम नगरं, तत्र विक्रमयशोनामराजा, तस्य पंचशतान्यतःपुर्यो वर्तते. तत्र नागदत्तनामा सार्थवाहोऽस्ति, तस्य रूपलावण्यसौभाग्ययौवनगुणैःसुरसुंदरीभ्योऽधिका विष्णुश्रीनाम भार्यास्ति मान्यदा विक्रमयशोराज्ञा दृष्टा, मदनातुरेण तेन स्वांतःपुरे क्षिप्ता. ततो नागदत्तस्तचिंतयोन्मत्तीभूत एवं विलपति, हा चंद्रनने ! क गना ? दर्शनं मे देहीति विलपन कालं नयति. विक्रमयशोगजा तु मुक्तसकलराज्यकार्योऽगणितजनापवादस्तया विष्णुप्रिया सहात्यंतं रतिप्रसक्तः कालं नयति. पंचशतांतःपुरीणां नामापि न गृह्णाति. अन्यदा ताभिः कार्मणादियोगेन विष्णुश्रीयापादिता. ततो राजा तस्या मरणेनात्यतं शोकात्तोंऽश्रुजलभृतनयनो नागदत्त इवोन्मत्तीभूतो वीष्णुश्रीकलेवरं वहिसात्कर्तुं न ददाति. ततो मंत्रिभिर्नृपः कथमपि वंचयित्वाऽरण्ये तत्कलेवरं त्यक्तं. राजा च तत्कलेवरमपश्यन् परिहतानपानभोजनः स्थितः. मंत्रिभिर्विचारितमेष तत्कलेवरदर्शनमंतरेण मरिष्यतीत्यरण्ये नीत्वा राज्ञस्तकलेवरं दर्शितं. राज्ञा तदानीं तत्कलेवरं गलत्पूतिनिवहं निर्यकृमिजालं वायसकर्षितनयनयुगलं चंडखगतुंडखंडितं दुरभिगंधं For Private and Personal Use Only
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy